SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २९८ परिसा देवदाणवमणुअपरिसा । ताए । द्वन्द्व-षष्ठीतत्पुरुषौ । समवसरणे भगवान् महावीरो देवदानवमनुजपर्षदि चतुर्भिर्मुखैरर्धमागध्या भाषया धर्ममाचष्टे । સમવસરણમાં ભગવાન્ મહાવીર દેવ, દાનવ અને મનુષ્યોની સભામાં ચાર મુખવડે અર્ધમાગધી ભાષાથી ધર્મ કહે છે. तिसलादेवी चइत्तमासस्स सुक्कपक्खे तेरसीए तिहीए महावीर पुत्तं पयाही । चइत्तो य एसो मासो चइत्तमासो । तस्स । सुक्को य एसो पक्खो सुक्कपक्खो । तम्मि । (उभयत्र कर्मधारयः) । त्रिशलादेवी चैत्रमासस्य शुक्लपक्षे त्रयोदश्यां तिथौ महावीरं पुत्रं प्राजायत । ત્રિશલાદેવીએ ચૈત્ર માસના શુકલપક્ષમાં તેરમી તિથિએ પુત્ર મહાવીર ને જન્મ આપ્યો. दसहिं दसेहिं 'सयं होइ, 'दसहिं 'सएहिं सहस्सं । 'दसहिं सहस्सेहिं "अजुयं, "दसहिं "अजुएहि लक्खं च ॥७०|| दशभिर्दशभिः शतं भवति, दशभिः शतैः सहस्रम् । दशभिः सहस्रैरयुतं, दशभिरयुतैर्लक्षं च ॥७०|| દશ દશ વડે સો થાય, દશ સો વડે હજાર થાય, દશ હજાર વડે અયુત= દસ હજાર થાય, દશ અયુતવડે લાખ થાય. ૭૦. उसभे +अरिहा कोसलिए पढमराया, पढमभिक्खायरिए, पढमतित्थयरे, वीसं पुव्वसयसहस्साई कुमारवासे वसित्ता, तेवट्ठि पुव्वसयसहस्साइं रज्जमणुपालमाणे लेहाइयाओ सउणरुअपज्जवसाणाओ बावत्तरिं कलाओ, चोवट्ठि महिलागुणे, सिप्पाणमेगसयं, एए . तिन्नि पयाहियट्ठाए उवदिसइ, उवदिसित्ता पुत्तसयं रज्जसए अभिसिंचइ, ततो पच्छा लोगंतिएहिं देवेहिं संबोहिए संवच्छरियं दाणं दाऊण परिव्वइओ । + अरिह शर्नु प. ए. नुं ३५ अरिहा भेj ५ थाय छे.
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy