SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २९७ પ્રાકૃતવાકયોનું સંસ્કૃત-ગુજરાતી उवज्झायो चउण्हं समणाणं सुत्तस्स वायणं देव । उपाध्यायश्चतुर्भ्यः श्रमणेभ्यो वाचनां ददाति । ઉપાધ્યાય ચાર સાધુઓને સૂત્રની વાચના આપે છે. पंच पंडवा सिद्धगिरिम्मि निव्वाणं पावीअ । पञ्च पाण्डवाः सिद्धगिरौ निर्वाणं प्राप्नुवन् । પાંચ પાંડવો સિદ્ધગિરિ ઉપર મોક્ષ પામ્યા. कामो कोहो लोहो मोहो मओ मच्छरो य छ वियारा जीवाणमहियगरा । कामः क्रोधो लोभो मोहो मदो मत्सरश्च षड् विकारा जीवानामहितकराः । કામ, ક્રોધ, લોભ, મોહ અને ઇર્ષ્યા આ છ વિકારો જીવોનું અહિત કરનારા છે. अस्सि उज्जाणे पणवीसा अंबा, छत्तीसा य लिंबा, एगासीई केलीओ, सडसट्ठी चंपआ अत्थि । अस्मिन्नुद्याने पञ्चविंशतिराम्राः, षट्त्रिंशच्च निम्बाः, एकाशीतिः केल्यः, सप्तषष्टिश्चम्पकास्सन्ति । આ બગીચામાં પચ્ચીશ આંબા, છત્રીશ લીંબાડા, એકાશી કેળો અને સડસઠ ચંપા છે. सो समणो पव्वइओ अछुट्ठेहिं सह खंडियसएहिं । खंडियाण सयाइँ खंडियसयाइं । तेहिं । (षष्ठीतत्पुरुषः) स श्रमणः प्रव्रजितोऽर्द्धचतुर्थैः सह खण्डिकशतैः । તે સાધુએ સાડા ત્રણસો વિદ્યાર્થીઓ સાથે દીક્ષા લીધી. नहे सत्तण्हं रिसीणं सत्त तारा दीसंति । नभसि सप्तानामृषीणां सप्त तारकाणि दृश्यन्ते । આકાશમાં સાત ઋષિઓના સાત (સપ્તર્ષિ) તારા દેખાય છે. समोसरणे भयवं महावीरो देवदाणवमणुअपरिसाए चउहिं मुहेहिं अद्धमागहीए भासा धम्ममाइक्खर । देवा य दाणवा य मणुआ य देवदाणवमणुआ । देवदाणवमणुआणं
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy