________________
२९७
પ્રાકૃતવાકયોનું સંસ્કૃત-ગુજરાતી
उवज्झायो चउण्हं समणाणं सुत्तस्स वायणं देव । उपाध्यायश्चतुर्भ्यः श्रमणेभ्यो वाचनां ददाति । ઉપાધ્યાય ચાર સાધુઓને સૂત્રની વાચના આપે છે. पंच पंडवा सिद्धगिरिम्मि निव्वाणं पावीअ ।
पञ्च पाण्डवाः सिद्धगिरौ निर्वाणं प्राप्नुवन् ।
પાંચ પાંડવો સિદ્ધગિરિ ઉપર મોક્ષ પામ્યા.
कामो कोहो लोहो मोहो मओ मच्छरो य छ वियारा जीवाणमहियगरा । कामः क्रोधो लोभो मोहो मदो
मत्सरश्च षड् विकारा
जीवानामहितकराः ।
કામ, ક્રોધ, લોભ, મોહ અને ઇર્ષ્યા આ છ વિકારો જીવોનું અહિત કરનારા છે.
अस्सि उज्जाणे पणवीसा अंबा, छत्तीसा य लिंबा, एगासीई केलीओ, सडसट्ठी चंपआ अत्थि । अस्मिन्नुद्याने पञ्चविंशतिराम्राः, षट्त्रिंशच्च निम्बाः, एकाशीतिः केल्यः, सप्तषष्टिश्चम्पकास्सन्ति ।
આ બગીચામાં પચ્ચીશ આંબા, છત્રીશ લીંબાડા, એકાશી કેળો અને સડસઠ ચંપા છે.
सो समणो पव्वइओ अछुट्ठेहिं सह खंडियसएहिं । खंडियाण सयाइँ खंडियसयाइं । तेहिं । (षष्ठीतत्पुरुषः) स श्रमणः प्रव्रजितोऽर्द्धचतुर्थैः सह खण्डिकशतैः । તે સાધુએ સાડા ત્રણસો વિદ્યાર્થીઓ સાથે દીક્ષા લીધી. नहे सत्तण्हं रिसीणं सत्त तारा दीसंति ।
नभसि सप्तानामृषीणां सप्त तारकाणि दृश्यन्ते ।
આકાશમાં સાત ઋષિઓના સાત (સપ્તર્ષિ) તારા દેખાય છે. समोसरणे भयवं महावीरो देवदाणवमणुअपरिसाए चउहिं मुहेहिं अद्धमागहीए भासा धम्ममाइक्खर ।
देवा य दाणवा य मणुआ य देवदाणवमणुआ । देवदाणवमणुआणं