SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ २९९ पढमो य एसो राया पढमराया । पढमो य एसो भिक्खायरियो पढमभिक्खायरिए । पढमो य एसो तित्थयरो पढमतित्थयरे । (सर्वत्र कर्मधारयः) । सयाणं सहस्साई सयसहस्साई । पुव्वाणं सयसहस्साई पुव्वसयसहस्साई । (उभयत्र षष्ठीतत्पुरुषः) । कुमारे वासो कुमारवासो । तम्मि । (सप्तमीतत्पुरुषः) । लेहो आई जासुं ताउ लेहाइयाओ । (बहुव्रीहिः) । सउणाणं रुआई सउणरुआई । सउणरुआई पज्जवसाणे जासुं ताओ सउणरुअपज्जवसाणाओ । (षष्ठीतत्पुरुष-बहुव्रीही) । महिलाणं गुणा महिलागुणा । ते । (षष्ठीतत्पुरुषः) । एकं च्चिय सयं एगसयं । (कर्मधारयः) । पयाणं हियं पयाहियं । पयाहियाय त्ति पयाहियठं । से । (षष्ठीतत्पुरुषः, चतुर्थ्यर्थे तत्पुरुषश्च) । पुत्ताणं सयं पुत्तसयं । रज्जाणं सयं रज्जसयं । तम्मि । (उभयत्र षष्ठीतत्पुरुषः) । ऋषभोऽर्हन् कौशलिकः प्रथमराजः, प्रथमभिक्षाचरकः, प्रथमतीर्थकरो विंशतिं पूर्वशतसहस्राणि कुमारवासे उषित्वा, त्रिषष्टिं पूर्वशतसहस्राणि राज्यमनुपाल्यमानो लेखादिकाः शकुनरुतपर्यवसाना द्वासप्ततिं कलाः, चतुष्पष्टिं महिलागुणान्, शिल्पानामेकशतमेतानि त्रीणि प्रजाहितार्थायोपदिशति, उपदिश्य पुत्रशतं राज्यशतेऽभिषिञ्चति, ततः पश्चाल्लोकान्तिकैर्देवैः संबोधितः सावंत्सरिकं दानं दत्वा परिव्रजितः । અયોધ્યાનગરીમાં ઉત્પન્ન થયેલા, પ્રથમ રાજા, પ્રથમ ભિક્ષાચર, પ્રથમ તીર્થંકર, અરિહંત શ્રી ઋષભદેવ, વીશ લાખ પૂર્વ સુધી કુમારવાસમાં રહીને, ત્રેસઠ લાખ પૂર્વ રાજયનું પાલન કરતાં લેખ વગેરે પક્ષીના શબ્દ સુધીના છેડાવાળી બહોતેર કળા, ચોસઠ સ્ત્રીઓના ગુણો, એક સો શિલ્પ, આ ત્રણ પ્રજાના હિત માટે બતાવે છે. બતાવીને સો પુત્રને સો રાજ્ય ઉપર અભિષેક કરે છે, તે પછી લોકાંતિક દેવો વડે સંબોધન કરાયેલા સાંવત્સરિક દાન આપીને દીક્ષા લીધી. जिणमए एगादस अंगाणि, बारस उवंगाणि, छ छेयगंथा, दस पइन्नगाई, चत्तारि मूलसुत्ताई, नंदिसुक्तअणुओगदाराई च दोण्णि त्ति पणयालीसा आगमा संति ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy