________________
२४६
व्यधिऽएाजहुव्रीहि-चक्कहत्थो भरहो (चक्रहस्तो भरतः ) = चक्कं हत्थे
जस्स सो विशेषणपूर्वप६ - नीलकंठो मोरो (नीलकण्ठो मयूरः ) = नीलो कंठो जस्स सो. उपमानपूर्व५६ - चंदमुही कन्ना (चन्द्रमुखी कन्या) = चन्दो इव मुंह जाए सा. અવધારણપૂર્વપદ :-चरणधणा साहवो ( चरणधनाः साधवः) = चरणं चेअ धणं जाणं ते. जप- धुअसव्वकिलेसो जिणो (धुतसर्वक्लेशो जिनः ) =धुओ सव्वो किलेस जस्स सो.
निषेधार्थ अव्यय अ } अण नो तथा वि-निर् आह उपसर्गनो तेभन સ કે સદ્ અવ્યયનો નામ સાથે સમાસ વિશેષણ તરીકે વપરાય તો પણ બહુવ્રીહિ સમાસ થાય છે.
अ- अपुत्तो ( अपुत्रः ) = नत्थि पुत्तो जस्स सो. अणाहो ( अनाथः ) = नत्थि नाहो जस्स सो.
अज्जमो पुरिसो (अनुद्यमः पुरुषः ) = नत्थि उज्जमो जस्स सो. अणवज्जो मुणी ( अनवद्यो मुनिः ) = नत्थि अवज्जं जस्स सो. निर्- निद्दयो जणो (निर्दयो जनः ) = निग्गआ दया जस्स सो.
निराहारा कन्ना ( निराहारा कन्या) = निग्गओ आहारो जीए सा. वि- विस्वो जणो (विस्पो जनः ) = विगयं रूवं जत्तो सो.
विरसं भोयणं (विरसं भोजनम् ) = विगओ रसो जत्तो तं. सह-। ससीसो आइरिओ विहरेइ (सशिष्य आचार्यो विहरति ) = सीसेहिं स सह आइरिओ विहरेइ सो.
अण
सपुत्तो पिआ गच्छइ ( सपुत्रः पिता गच्छति) = पुत्तेहिं सह पिआ
गच्छइ सो. ६ अव्वईभाव (अव्ययीभाव) समास
નામની સાથે અવ્યય જોડવાથી અવ્યયીભાવ સમાસ થાય છે, આ સમાસ એકવચનમાં અને નપુંસકલિંગમાં થાય છે. અન્તે દીર્ધ સ્વર હોય તો હ્રસ્વ થાય છે.