________________
२३४ एरिसा कन्नगा परस्स दाउंण अप्पणो गेहाओ किं निस्सारिज्जइ ? सव्वहा न जुत्तमेयं । ईदृशी कन्या परस्मै दत्त्वाऽऽत्मनो गृहात् किं निस्सार्येत ?, सर्वथा न युक्तमेतद् । भावी अन्य जाने आपीने पोताना ५२माथी उम
भूय ?, सर्व॥ योग्य नथी. अहो कळं कटें वसुदेवपुत्तो होऊण सयलजणाणं मणवल्लहं कणिटुं भायरं विणासेहामि । अहो कष्टं कष्टं वसुदेवपुत्रो भूत्वा सकलजनानां मनोवल्लभं कनिष्ठं भ्रातरं विनाशयिष्यामि । અહો કષ્ટ છે કષ્ટ છે કે વસુદેવનો પુત્ર થઈને, સર્વ લોકોના મનને પ્રિય નાનાભાઈનો હું વિનાશ કરીશ. हेमचंदसूरिणो पासे देवाणं सस्वं मुणिऊण हं सव्वत्थ वि तित्थयराणं मंदिराई कराविस्सामि त्ति पइण्णं कुमारवालनरिंदो कासी । हेमचंद्रसूरेः पार्वे देवानां स्वरूपं ज्ञात्वाऽहं सर्वत्रापि तीर्थकराणां मन्दिराणि कारयिष्यामीति प्रतिज्ञा कुमारपालनरेन्द्रोऽकार्षीत् । હેમચંદ્રસૂરિની પાસે દેવોનું સ્વરૂપ જાણીને હું બધે ઠેકાણે તીર્થકરોના મંદિરો કરાવીશ એવી પ્રતિજ્ઞા કુમારપાલરાજાએ કરી. सो पइदिणं अब्भस्संतो जिणधम्मं, पज्जुवासंतो मुणिजणं, परिचिंतंतो जीवाजीवाइणो नव पयत्थे, रक्खन्तो रक्खाविन्तो य पाणिगणं, बहुमाणतो साहम्मिए जणे, सव्वायरेण पभावंतो जिणसासणं कालं गमेइ । स प्रतिदिनमभ्यस्यन् जिनधर्म, पर्युपासमानो मुनिजनं, परिचिन्तयन् जीवाजीवादीन् नव पदार्थान, रक्षन् रक्षयन् च प्राणिगणं, बहुमानयन् साधर्मिकान् जनान्, सर्वादरेण प्रभावयन् जिनशासनं कालं गमयति । તે હંમેશા જિનધર્મનો અભ્યાસ કરતો, મુનિજનની સેવા કરતો,
જીવ અજીવ આદિ નવ પદાર્થોની વિચારણા કરતો, જીવોના સમૂહની રક્ષા કરતો, અને રક્ષા કરાવતો, સાધર્મિકજનોનું બહુમાન કરતો, સર્વ આદરવડે જિનશાસનની પ્રભાવના કરતો