________________
२०४ ગરીબાઇમાં પણ જે ઉપકાર કરે છે, તે ધાર્મિક જાણવો. गामिल्लाणं तत्ताइं न रोएन्ति । ग्राम्येभ्यस्तत्त्वानि न रोचन्ते । ગામડીયા લોકોને તો ગમતા નથી. पुरिल्ला लोगा तत्ताणं नाणे कुसला संति । पौरा लोकास्तत्त्वानां ज्ञाने कुशलास्सन्ति । २२॥ लोओ तत्वोनस शानमा दुशण होय छे. दुहिअएसु नरेसु सइ दयं कुज्जा। दुःखितकेषु नरेषु सदा दयां कुर्यात् । દુ:ખીજનો ઉપર હંમેશા દયા કરવી જોઇએ. धणवंताणं पि लच्छी पाउसस्स विज्जुव्व चवला नायव्वा । धनवतामपि लक्ष्मीः प्रावृषो विद्यादिव चपला ज्ञातव्या । પૈસાદારોની લક્ષ્મી પણ વર્ષાઋતુની વિજળીની જેમ ચંચળ नागपी. इमं भोयणं विसमइयं अत्थि, तओ मा खाएह । इदं भोजनं विषमयमस्ति, ततो मा खादत । આ ભોજન ઝેરવાળું છે, તેથી તમે ન ખાઓ. राइक्कं दव्वं पयाए हिआय होइअव्वं । राजकीयं द्रव्यं प्रजाया हिताय भवितव्यम् । २१D प्य नहत. माटे डोj on. जीवाणं अप्पणयं नाणं दंसणं चरित्तं च अस्थि, अन्नं सबमणिचं, तत्तो ताणि चिय सेविज्जाह । जीवानामात्मीयं ज्ञानं दर्शनं चारित्रं च सन्ति, अन्यत् सर्वमनित्यं, ततस्तान्येव सेवध्वम् । જીવોને પોતાનું જ્ઞાન, દર્શન અને ચારિત્ર છે, બીજુ સર્વ અનિત્ય छ, नेवी तेसोने १ सेपो. जे निरत्थयं पाणिवहं कुणंति, ताणं धिरत्थु । ये निरर्थक प्राणिवधं कुर्वन्ति, तेषां धिगस्तु । यो नमी ७५&स २ , तेयोने [५६४१२ डो. गावीणं दुद्धं बालयाणं सोहणं ति जणा वयंति । गवां दुग्धं बालकानां शोभन मिति जना वदन्ति । ગાયનું દૂધ બાળકોને સારું છે, એમ લોકો કહે છે.