SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २०५ तं एरिसेहिं कम्मेहिं अप्पं निरए माई पक्खिवसु । त्वमीदृशैः कर्मभिरात्मानं नरके मा प्रक्षिप । तुं माप मो 43 पोताने न२४i न नin. दुज्जणाणं गिराए अमयमत्थि, हियए उ विसं । दुर्जनानां गिर्यमृतमस्ति, हृदये तु विषम् । દુર્જનોની વાણીમાં અમૃત છે, પણ હૃદયમાં ઝેર હોય છે. पावा अप्पणो हिअं पि न पिच्छन्ति, न सुणंति य । पापा आत्मनो हितमपि न प्रेक्षन्ते, न शृण्वन्ति च । પાપી માણસો પોતાના હિતને જોતા નથી અને સાંભળતા નથી. जो सीलवंतो जिइंदियो य होइ, तस्स तेओ जसो धिई य वढन्ते । यः शीलवान् जितेन्द्रियश्च भवति, तस्य तेजो यशो धृतिश्च वर्धन्ते । જે શીલવાન અને જિતેન્દ્રિય હોય છે, તેનું તેજ, યશ અને ધીરજ ५५ छे. नहस्स सोहा चंदो, 'सरोयाई 'सरस्स य । 'तवसो "उवसमो य, मुहस्स य चक्खू "नक्को अ ॥३८॥ नभसः शोभा चन्द्रः, सरसश्च सरोजानि । तपस उपशमश्च, मुखस्य च चक्षुषी नासिका च ॥३८॥ આકાશની શોભા ચંદ્ર છે, સરોવરની શોભા કમળો છે. તપની શોભા ઉપશમ છે, મુખની શોભા આંખ અને નાક છે. ૩૮ राइणा वुत्तं-भयवं वेसासु मणं कयावि न करिस्सं । राज्ञोक्तं- भगवन् वेश्यासु मनः कदापि न करिष्यामि । રાજાએ કહ્યું કે ભગવંત ! કયારેય વેશ્યાઓમાં મન કરીશ નહિ. अप्पस्स इव सव्वेसु पाणीसु जो पासइ, सच्चिय पासेइ । आत्मन इव सर्वेषु प्राणीषु यः पश्यति, स एव पश्यति । પોતાની જેમ સર્વ પ્રાણીઓમાં જે જુવે, તે જ જુએ છે. जीवाणं अजीवाणं च सण्हं सरूवं जित्तियं जारिसं च जिणिंदस्स पवयणए अत्थि, तेत्तिलं तारिसं च सरूवं न अन्नह दंसणे ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy