SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २०३ नायपुत्तो भयवं महावीरो सिद्धत्थस्स रण्णो अवच्चं होत्था । ज्ञातपुत्रो भगवान् महावीरः सिद्धार्थस्य राज्ञोऽपत्यमभवत् । જ્ઞાતપુત્ર ભગવાન મહાવીર સિદ્ધાર્થ રાજાના પુત્ર હતા. अरिहंता मंगलं कुज्जा, अरिहंते सरणं पवज्जामि । अर्हन्तो मङ्गलं कुर्युः, अर्हतः शरणं प्रपद्ये । અરિહંતો મંગળ કરે, અરિહંતને શરણ તરીકે સ્વીકારું છું. गयणे अच्छरसाणं नच्चं दीसइ । गगनेऽप्सरसां नृत्यं दृश्यते । આકાશમાં અપ્સરાઓનું નૃત્ય દેખાય છે. भिसया तणुस्स वाहिं अवणेन्ति, लोगोत्तमा य भगवंता सरिणो य मणसो आहिणो हरन्ति । भिषजस्तनोर्व्याधीनपनयन्ति, लोकोत्तमाश्च भगवन्तस्सूरयश्च मनस आधीन् हरन्ति । વૈદ્યો શરીરના રોગોને દૂર કરે છે, લોકમાં ઉત્તમ પૂજ્ય આચાર્યો મનની પીડાઓને હરણ કરે છે. सरए इत्थीओ घराणं अंगणे अच्छरसाउव्व गाणं कुणन्ति नच्चंति य । शरदि स्त्रियो गृहाणामङ्गणेऽप्सरस इव गानं कुर्वन्ति नृत्यन्ति च । શરદઋતુમાં સ્ત્રીઓ ઘરના આંગણામાં અપ્સરાઓની જેમ ગાયન કરે છે અને નાચે છે. मुणओ पाउसे एगाए वसहीए चिट्ठन्ति । मुनयः प्रावृष्येकस्यां वसत्यां तिष्ठन्ति । मुनियो योमासामा ३ स्थानमा २२ छे. जए दयालवो जणा बहुआ न हवन्ति । जगति दयालवो जना बहवो न भवन्ति । तम यागु सो घtu wोत नथी. कलिम्मि सिरिमंता लोगा पाएण गव्विरा निद्दया य संति ।। कलौ श्रीमन्तो लोकाः प्रायो गर्विष्ठा निर्दयाश्च सन्ति । કલિયુગમાં પૈસાદાર લોકો ઘણું કરીને અભિમાની અને નિર્દય होय छे. दीनत्तणे वि जो उवयरेइ, सो धम्मवंतो जाणेयव्वो । दिनत्वेऽपि य उपकरोति, स धर्मवान् ज्ञातव्यः । ...
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy