SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १३५ अहुणा अम्हे पवयणस्स आलावे गणिहित्था । अधुना वयं प्रवचनस्याऽऽलापान् गणयिष्यामः । હમણાં અમે સિદ્ધાંતના આલાવા ગણશું. अम्हे वाणिज्जेण धणिणो होइहिमो, तुम्हे नाणेण पंडिआ होस्सह । वयं वाणिज्येन धनिनो भविष्यामः, यूयं ज्ञानेन पंडिता भविष्यथ । અમે વ્યાપાર વડે પૈસાદાર થઈશું, તમે જ્ઞાન વડે પંડિત થશો. धम्मेण नरा सग्गं सिवं वा लहिस्सन्ति । धर्मेण नराः स्वर्ग शिवं वा लप्स्यन्ते । ધર્મ વડે માણસો સ્વર્ગ અથવા મોક્ષ મેળવશે. अज्ज समोसरणे सिरिवद्धमाणो जिणिंदो देसणं काही, तत्थ य बहुणो भव्वा बोहिं अदुव देसविरई अदुवा सव्वविरई च गिण्हेहिरे । अद्य समवसरणे श्रीवर्धमानो जिनेन्द्रो देशनां करिष्यति, तत्र च बहवो भव्या बोधिमथवा देशविरतिमथवा सर्वविरतिं च ग्रहीष्यन्ति આજે સમવસરણમાં શ્રી વર્ધમાન જિનેશ્વર દેશના કરશે અને ત્યાં ઘણા ભવ્યજીવો સમ્યકત્વ અથવા દેશવિરતિ અથવા સર્વવિરતિ ગ્રહણ કરશે. जइ तुम्हे सुत्ताणि भणिज्जा, तया गीयत्था होज्जाहित्था । यदि यूयं सूत्राणि भणिष्यथ, तदा गीतार्थाः भविष्यथ । તમે જો સૂત્રો ભણશો તો ગીતાર્થ થશો. कल्लम्मि धम्मं काहामि त्ति सुविणतुल्लम्मि जिवलोए को नु मन्नेइ ? | कल्ये धर्म करिष्यामि, इति स्वप्नतुल्ये जीवलोके को नु मन्यते ? | હું કાલે ધર્મ કરીશ, એ પ્રમાણે સ્વપ્ન સરખા જીવલોકમાં ओ माने ?. जिणधम्माओ अन्नह सम्मं जीवदयं न पासेस्सह । जिनधर्मादन्यत्र सम्यग् जीवदयां न द्रक्ष्यथ । જિનધર્મ કરતાં બીજે સારી રીતે જીવદયા જોશો નહિ.
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy