________________
१३४
अज्ज अहं तत्ताणं चिंताए रत्तिं नेस्सं ।
अद्याहं तत्त्वानां चिन्तया रात्रिं नेष्यामि ।
આજે હું તત્ત્વોની વિચારણા વડે રાત્રિ પસાર કરીશ.
तं कज्जं काहिसि, तो दव्वं दाहं ।
त्वं कार्यं करिष्यसि ततो द्रव्यं दास्यामि ।
તું કામ કરીશ, તે પછી હું દ્રવ્ય આપીશ. कलिम्मि नरिंदा धम्मेण पयं न पालिहिरे ।
कलौ नरेन्द्रा धर्मेण प्रजां न पालयिष्यन्ति । કલિયુગમાં રાજાઓ ધર્મ વડે પ્રજાને પાળશે નહિ. जइ सो दुज्जणो होही, तया परस्स निंदाए तूसेहिइ ।
यदि स दुर्जनो भविष्यति, तदा परस्य निन्दया तोक्ष्यति । જો તે દુર્જન હશે, તો બીજાની નિંદા વડે આનંદ પામશે. पुत्ताणं सलाहं न काहं । पुत्राणां श्लाधां न करिष्यामि । હું પુત્રોના વખાણ કરીશ નહિ.
ती मालाए सप्पो अत्थि, जइ मालं फासिहिसे तया सो डंसिस्सइ । तस्यां मालायां सर्पोऽस्ति, यदि मालां स्प्रक्ष्यसि तदा स दक्ष्यति । તે માળામાં સર્પ છે, જો તું માળાને અડકીશ તો તે કરડશે. कल्ले पुण्णिमाए मयंको अईव विराइहिइ ।
कल्ये पूर्णिमायां मृगाङ्कोऽतीव विराजिष्यति । કાલે પૂનમે ચંદ્ર ઘણો શોભશે.
विज्जत्थिणो अज्झयणाय पाढसालं जाज्जाहिरे । विद्यार्थिनोऽध्ययनाय पाठशालां यास्यन्ति । વિદ્યાર્થીઓ ભણવા માટે પાઠશાળાએ જશે.
* खेड पहयां कोई वक्त संधि थाय छे. (नि. २ भुखो.) नेमडेकाहिs - काही, होहिs - होही, दाहिइ - दाही.