SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १३४ अज्ज अहं तत्ताणं चिंताए रत्तिं नेस्सं । अद्याहं तत्त्वानां चिन्तया रात्रिं नेष्यामि । આજે હું તત્ત્વોની વિચારણા વડે રાત્રિ પસાર કરીશ. तं कज्जं काहिसि, तो दव्वं दाहं । त्वं कार्यं करिष्यसि ततो द्रव्यं दास्यामि । તું કામ કરીશ, તે પછી હું દ્રવ્ય આપીશ. कलिम्मि नरिंदा धम्मेण पयं न पालिहिरे । कलौ नरेन्द्रा धर्मेण प्रजां न पालयिष्यन्ति । કલિયુગમાં રાજાઓ ધર્મ વડે પ્રજાને પાળશે નહિ. जइ सो दुज्जणो होही, तया परस्स निंदाए तूसेहिइ । यदि स दुर्जनो भविष्यति, तदा परस्य निन्दया तोक्ष्यति । જો તે દુર્જન હશે, તો બીજાની નિંદા વડે આનંદ પામશે. पुत्ताणं सलाहं न काहं । पुत्राणां श्लाधां न करिष्यामि । હું પુત્રોના વખાણ કરીશ નહિ. ती मालाए सप्पो अत्थि, जइ मालं फासिहिसे तया सो डंसिस्सइ । तस्यां मालायां सर्पोऽस्ति, यदि मालां स्प्रक्ष्यसि तदा स दक्ष्यति । તે માળામાં સર્પ છે, જો તું માળાને અડકીશ તો તે કરડશે. कल्ले पुण्णिमाए मयंको अईव विराइहिइ । कल्ये पूर्णिमायां मृगाङ्कोऽतीव विराजिष्यति । કાલે પૂનમે ચંદ્ર ઘણો શોભશે. विज्जत्थिणो अज्झयणाय पाढसालं जाज्जाहिरे । विद्यार्थिनोऽध्ययनाय पाठशालां यास्यन्ति । વિદ્યાર્થીઓ ભણવા માટે પાઠશાળાએ જશે. * खेड पहयां कोई वक्त संधि थाय छे. (नि. २ भुखो.) नेमडेकाहिs - काही, होहिs - होही, दाहिइ - दाही.
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy