SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १२७ हं जिणाणं पडिमाओ थुईहिं थुणामि । ___ अहं जिनानां प्रतिमाः स्तुतिभिः स्तवीमि । सर्पो लम 43 ५ पाव छ. सप्या जिब्भाहिं दुद्धं पाएन्ति । सर्पा जिह्वाभिर्दुग्धं पिबन्ति । સ્ત્રીઓ બાગમાં વિહરે છે અને પુષ્પો સુંધે છે.. इत्थीओ उज्जाणंसि विहरेन्ति, पुष्काई च आइग्धंति । स्त्रिय उद्याने विहरन्ति, पुष्पाणि चाऽऽजिवन्ति । ते तीर्थरोंनी पाामो जो५ पाम्यो. सो तित्थयराणं कहाहिं बोहीअ । स तीर्थकराणां कथाभिरबोधत् । પૂર્વે પૃથ્વી ઉપર ઘણા રાક્ષસો હતા. पुरा पिच्छीए बहवो रक्खसा अहेसि । पुरा पृथिव्यां बहवो राक्षसा अभवन् । દુર્જનની જીભમાં અમૃત છે, પણ હૃદયમાં વિષ છે. दुज्जणस्स जिब्भाए अमयमत्थि, हिययंमि उ विसमत्थि । दुर्जनस्य जिह्वायाममृतमस्ति, हृदये तु विषमस्ति । में पहनाने धापन मायुं. अहं भइणीणं बहुं धणं दाहीअ । अहं भगिनीभ्यो बहु धनमददाम् ।। કૃષ્ણની સ્ત્રી રૂકમણીનો પુત્ર પ્રદ્યુમ્ન છે. कण्हस्स भज्जाइ रुप्पिणीइ पुत्तो पज्जुन्नो अस्थि । कृष्णस्य भार्याया रुक्मिण्याः पुत्रः प्रद्युम्नोऽस्ति । सासू १९ो 6५२ ५ २ . सासू वहूणं कुप्पइ । श्वश्रूर्वधूभ्यः क्रुध्यति । ७० ड्म भने क्म नो प्प थाय छे. (२/५२) म-कुप्पलं (कुड्मलम्) रुप्पिणी (रुक्मिणी).
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy