________________
१२७
हं जिणाणं पडिमाओ थुईहिं थुणामि ।
___ अहं जिनानां प्रतिमाः स्तुतिभिः स्तवीमि । सर्पो लम 43 ५ पाव छ. सप्या जिब्भाहिं दुद्धं पाएन्ति ।
सर्पा जिह्वाभिर्दुग्धं पिबन्ति । સ્ત્રીઓ બાગમાં વિહરે છે અને પુષ્પો સુંધે છે..
इत्थीओ उज्जाणंसि विहरेन्ति, पुष्काई च आइग्धंति ।
स्त्रिय उद्याने विहरन्ति, पुष्पाणि चाऽऽजिवन्ति । ते तीर्थरोंनी पाामो जो५ पाम्यो. सो तित्थयराणं कहाहिं बोहीअ ।
स तीर्थकराणां कथाभिरबोधत् । પૂર્વે પૃથ્વી ઉપર ઘણા રાક્ષસો હતા.
पुरा पिच्छीए बहवो रक्खसा अहेसि ।
पुरा पृथिव्यां बहवो राक्षसा अभवन् । દુર્જનની જીભમાં અમૃત છે, પણ હૃદયમાં વિષ છે.
दुज्जणस्स जिब्भाए अमयमत्थि, हिययंमि उ विसमत्थि ।
दुर्जनस्य जिह्वायाममृतमस्ति, हृदये तु विषमस्ति । में पहनाने धापन मायुं. अहं भइणीणं बहुं धणं दाहीअ ।
अहं भगिनीभ्यो बहु धनमददाम् ।। કૃષ્ણની સ્ત્રી રૂકમણીનો પુત્ર પ્રદ્યુમ્ન છે.
कण्हस्स भज्जाइ रुप्पिणीइ पुत्तो पज्जुन्नो अस्थि ।
कृष्णस्य भार्याया रुक्मिण्याः पुत्रः प्रद्युम्नोऽस्ति । सासू १९ो 6५२ ५ २ . सासू वहूणं कुप्पइ ।
श्वश्रूर्वधूभ्यः क्रुध्यति । ७० ड्म भने क्म नो प्प थाय छे. (२/५२) म-कुप्पलं (कुड्मलम्) रुप्पिणी (रुक्मिणी).