________________
१२८
ચોમાસામાં મુનિઓ એક જ સ્થળે રહે છે.
वासाए मुणओ एगाए च्चिअ वसहीए वसन्ति ।
__ वर्षायां मुनय एकस्यां चैव वसत्यां वसन्ति । રાત્રે સ્ત્રીઓ ચંદ્રના પ્રકાશમાં નાચે છે.
रत्तीए इत्थीओ जोण्हाए नच्चन्ति ।
रात्रौ स्त्रियो ज्योत्स्नायां नृत्यन्ति । પ્રભુની સેવા અને કૃપાથી લ્યાણ થાય છે.
पहुणो सेवाए किवाए य कल्लाणं होइ ।
प्रभोः सेवया कृपया च कल्याणं भवति । સાધુઓ પ્રાણાને પણ અસત્ય બોલતા નથી ' साहवो जीवियंते वि असच्चं न भासन्ते ।
साधवो जीविताऽन्तेऽप्यसत्यं न भाषन्ते । माण शयनमा बोटे छे. बालो सेज्जाए पलोट्टइ। बालः शय्यायां प्रलुट्यति । સ્ત્રી, લતા અને પંડિતો આશ્રય વિના શોભતા નથી.
इत्थी, लया, पंडिया य आहारं विणा न छज्जंते । स्त्री, लता, पण्डिताश्चाऽऽ श्रयं विना न शोभन्ते ।
૭૬ શબ્દની અંદર “ કે સંયુક્ત વ્યંજન હોય તો સંયુક્તને અન્ય व्यसन ने श-ष, तनी पूर्व ई मागम विपे भूय छे. तेमा तप्त, वज्र शनमा ५ संयुक्त अन्त्य १२नी पूर्व इ आगण पिधे मापे छ. (२/१०५) 6aloआयरिसो)
वरिसा, वासा (वर्षा) आयसो J (आदर्शः) दरिसणं । दसणं । (दर्शनम्) तविअं, तत्तं (तप्तम्) वरिसं । वासं । (वर्षम्) वरं, वज्जं (वज्रम्)