SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १०८ જો તમે વિદ્યાના અર્થી છો, તો સુખનો ત્યાગ કરો અને ભણવામાં ઉદ્યમ કરો. अहं दुद्धं पासी, तुम्हे वि पिवेह | अहं दुग्धमपिबम्, यूयमपि पिबत । में हुई थीधुं तमे पर पीओ. तुभे साहूणं स्त्रीवं हियाइं वयणाई सुणिज्जाह, अहंपि सुणा । यूयं साधूनां समीपं हितानि वचनानि शृणुत, अहमपि शृणवानि । તમે સાધુઓની પાસે હિતકારી વચનો સાંભળો, હું પણ સાંભળું. भवाओ विरत्ताणं पुरिसाणं गिहे वासो किं रोएज्ज ? | भवाद् विरक्तेभ्यः पुरुषेभ्यो गृहे वासः किं रोचेत ? | સંસારથી વિરાગ પામેલા પુરુષોને, શું ઘરમાં રહેવું ગમે ? ६५ जण सासणं चिरं जयउ । जैनं शासनं चिरं जयतु । જૈન શાસન લાંબા કાળ સુધી ય પામો. आचार्या दीर्घं कालं जयन्तु । आइरिआ दीहं कालं जिणितु । આચાર્યો ઘણા કાળ સુધી જય પામો. नायपुत्तो तिथं "पवट्टेउ । ज्ञातपुत्रस्तीर्थं प्रवर्तताम् । જ્ઞાતપુત્ર=ભગવાન મહાવીર તીર્થ પ્રવર્તાવો. तुं अकज्जं न कुणेज्जसु, सच्चं च वइज्जहि । त्वमकार्यं न कुर्याः, सत्यं च वदेः । ६५. शब्दनी अंदर 'ऐं' नो एं' थाय छे, तेभन दैत्यादि शब्दमां 'ऐं' नो 'अ' थाय छे. (१/१४८, १५१). सेला (शैलाः) वइएसो (वैदेशः) सेन्नं (सैन्यम्) सइरं (स्वैरम्) तेलुक्कं (त्रैलोक्यम्) अइसरिअं (ऐश्वर्यम्) चइत्तं (चैत्यम्) ६६. शब्दनी अंदर र्त्त नो 'ट्ट' थाय छे. (२/30) GEL - पवट्टइ (प्रवर्तते), संवट्टिअं (संवर्तितम्), नट्टओ (नर्त्तकः), केवट्टो (केवर्त्तः). अपवाह - धूर्त' आदि शब्दमां से नो ट्ट थतो नथी धुत्तो ( धूर्त्तः), (कीर्त्तिः) एरावणो (ऐरावणः) दइच्चो (दैत्यः) कित्ती
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy