________________
१०८
જો તમે વિદ્યાના અર્થી છો, તો સુખનો ત્યાગ કરો અને ભણવામાં ઉદ્યમ કરો.
अहं दुद्धं पासी, तुम्हे वि पिवेह | अहं दुग्धमपिबम्, यूयमपि पिबत । में हुई थीधुं तमे पर पीओ.
तुभे साहूणं स्त्रीवं हियाइं वयणाई सुणिज्जाह, अहंपि सुणा ।
यूयं साधूनां समीपं हितानि वचनानि शृणुत, अहमपि शृणवानि । તમે સાધુઓની પાસે હિતકારી વચનો સાંભળો, હું પણ સાંભળું. भवाओ विरत्ताणं पुरिसाणं गिहे वासो किं रोएज्ज ? |
भवाद् विरक्तेभ्यः पुरुषेभ्यो गृहे वासः किं रोचेत ? | સંસારથી વિરાગ પામેલા પુરુષોને, શું ઘરમાં રહેવું ગમે ? ६५ जण सासणं चिरं जयउ । जैनं शासनं चिरं जयतु ।
જૈન શાસન લાંબા કાળ સુધી ય પામો. आचार्या दीर्घं कालं जयन्तु ।
आइरिआ दीहं कालं जिणितु ।
આચાર્યો ઘણા કાળ સુધી જય પામો. नायपुत्तो तिथं "पवट्टेउ । ज्ञातपुत्रस्तीर्थं प्रवर्तताम् ।
જ્ઞાતપુત્ર=ભગવાન મહાવીર તીર્થ પ્રવર્તાવો.
तुं अकज्जं न कुणेज्जसु, सच्चं च वइज्जहि ।
त्वमकार्यं न कुर्याः, सत्यं च वदेः ।
६५. शब्दनी अंदर 'ऐं' नो एं' थाय छे, तेभन दैत्यादि शब्दमां 'ऐं' नो 'अ' थाय
छे. (१/१४८, १५१).
सेला (शैलाः)
वइएसो (वैदेशः)
सेन्नं (सैन्यम्)
सइरं (स्वैरम्)
तेलुक्कं (त्रैलोक्यम्)
अइसरिअं (ऐश्वर्यम्)
चइत्तं (चैत्यम्)
६६. शब्दनी अंदर र्त्त नो 'ट्ट' थाय छे. (२/30) GEL - पवट्टइ (प्रवर्तते), संवट्टिअं (संवर्तितम्), नट्टओ (नर्त्तकः), केवट्टो (केवर्त्तः).
अपवाह - धूर्त' आदि शब्दमां से नो ट्ट थतो नथी धुत्तो ( धूर्त्तः),
(कीर्त्तिः)
एरावणो (ऐरावणः) दइच्चो (दैत्यः)
कित्ती