________________
१०७ पढे(पठेत्) जी.ओ. निवारए(निवारयेत्) सिया(स्यात्) त्री.ओ. बूया(ब्रूयात्) कुज्जा(कुर्यात) जी.ओ. बहि(ब्रहि) पी.ओ. अत्थु(अस्तु) त्री.मे. संतु(सन्तु) त्री..
પ્રાકૃતવાક્યોનું સંસ્કૃત-ગુજરાતી तुम्हे एत्थ चिठेह, वीरं जिणं अम्हे अच्चेमो ।
यूयमत्र तिष्ठत, वीरं जिनं वयमर्चामः । તમે અહીં ઉભા રહો, અમે વીરજિનની પૂજા કરીએ. सच्चं बोल्लिज्जा । सत्यं वदेत् । सायु मोर' मे. धम्मं समायरे । धर्म समाचरेत् । धर्म २५ो गई. उज्जमेण विणा धणं न लहेमु ।
उद्यमेन विना धनं न लभेय ।
હું ઉદ્યમ વિના ધન ન મેળવું. सुत्तस्स मग्गेण चरेज्ज भिक्खू । सूत्रस्य मार्गेण चरेद् भिक्षुः ।
साधुओं सूजन मार्ग याल. ध्ये. जो गुरुकुले निच्चं वसेज्ज, सो सिक्खणं "अरिहेइ ।
यो गुरुकुले नित्यं वसेत्, स शिक्षणमर्हति । જે ગુરુકુલમાં હંમેશાં રહે છે, તે શિક્ષણ-જ્ઞાનને યોગ્ય બને છે. मुषावायं न वएज्जसि । मृषावादं न वदेः । नारे पूडें मोर न सो . तुं नयं न चयिज्जे ।
त्वं नयं न त्यजेः । તારે નીતિનો ત્યાગ કરવો ન જોઈએ. जइ तुम्हे विज्जत्थिणो अत्थि, तया सुहं चएइ, पढणे य उज्जमह ।
यदि यूयं विद्यार्थिनः स्थ, तदा सुखं त्यजत, पठने चोद्यच्छत । શબ્દની અંદર હું સંયુક્ત વ્યંજન હોય તો અન્ય ની પૂર્વે હું મૂકાય છે. (२/१०४) L-अरिहंतो (अर्हन्), गरिहा (गर्हा).