SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १०० "सहेइ "देहो करुणाजुआणं, "परोवयारेण न चंदणेण ॥ १२ ॥ श्रोतं श्रुतेन कुण्डलेन न हि, पाणिर्दानेन भूषणेन न च । करुणायुतानां देहः, परोपकारेण राजते, चन्दनेन न ॥ १२ ॥ કાન સાંભળવા વડે શોભે છે. કુંડલ વડે નહિ, હાથ દાન વડે શોભે છે, આભૂષણ વડે નહિ, દયાળુ માણસોનો દેહ પરોપકાર વડે શોભે છે, ચંદન વડે નહિ. ૧૨ | ગુજરાતી વાક્યોનું પ્રાકૃત-સંસ્કૃત अमृत पाई ५ सम२ न यो अमीयं पासी, किंतु अमरो न हवीअ । अमृतमपिबत्, किन्त्वमरो नाऽभवत् । ५२॥इम 43 शत्रुभाने त्या. परक्कमेण सत्तू जिणीअ । पराक्रमेण शत्रूनजयत् । भुसाइरोमे आ3 नीये विश्रान्ति की पावासुणो वच्छस्स अहो विस्समीअ । प्रवासिनो वृक्षस्याऽधो व्यश्राम्यन् । રામ ગુરુના આદેશને અનુસર્યો તેથી સુખી થયો છે. - रामो गुरुस्स आएसं अणुसरीअ तत्तो सुही अभू । रामो गुरोरादेशमन्वसरत्, ततः सुख्यभवत् । भुसाइरे मेइतने २स्तो पू७यो. पवासी हालिअं मग्गं पुच्छीअ । प्रवासी हालिकं मार्गमपृच्छत् । सिर शानो ५१न १२सा दाव्यो दाहिणिल्लो वाऊ वरिसं आणेसी । दाक्षिणात्यो वायुर्वर्षामानयत् । सन हुननी मा ५.यो. सज्जणो दुज्जणस्स जालंमि पडीअ । सज्जनो दुर्जनस्य जालेऽपतत् । તેણે પ્રાણના નાશે પણ અદત્તનું ગ્રહણ કર્યું નહિ. सो जीवियंते वि अदत्तं न गिण्हीअ । स जीवितान्तेऽप्यदत्तं नाऽगृह्णात् ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy