________________
१०० "सहेइ "देहो करुणाजुआणं, "परोवयारेण न चंदणेण ॥ १२ ॥ श्रोतं श्रुतेन कुण्डलेन न हि, पाणिर्दानेन भूषणेन न च । करुणायुतानां देहः, परोपकारेण राजते, चन्दनेन न ॥ १२ ॥ કાન સાંભળવા વડે શોભે છે. કુંડલ વડે નહિ, હાથ દાન વડે શોભે છે, આભૂષણ વડે નહિ, દયાળુ માણસોનો દેહ પરોપકાર વડે શોભે છે, ચંદન વડે નહિ. ૧૨
| ગુજરાતી વાક્યોનું પ્રાકૃત-સંસ્કૃત अमृत पाई ५ सम२ न यो अमीयं पासी, किंतु अमरो न हवीअ ।
अमृतमपिबत्, किन्त्वमरो नाऽभवत् । ५२॥इम 43 शत्रुभाने त्या. परक्कमेण सत्तू जिणीअ ।
पराक्रमेण शत्रूनजयत् । भुसाइरोमे आ3 नीये विश्रान्ति की पावासुणो वच्छस्स अहो विस्समीअ ।
प्रवासिनो वृक्षस्याऽधो व्यश्राम्यन् । રામ ગુરુના આદેશને અનુસર્યો તેથી સુખી થયો છે. - रामो गुरुस्स आएसं अणुसरीअ तत्तो सुही अभू ।
रामो गुरोरादेशमन्वसरत्, ततः सुख्यभवत् । भुसाइरे मेइतने २स्तो पू७यो. पवासी हालिअं मग्गं पुच्छीअ ।
प्रवासी हालिकं मार्गमपृच्छत् । सिर शानो ५१न १२सा दाव्यो दाहिणिल्लो वाऊ वरिसं आणेसी ।
दाक्षिणात्यो वायुर्वर्षामानयत् । सन हुननी मा ५.यो. सज्जणो दुज्जणस्स जालंमि पडीअ ।
सज्जनो दुर्जनस्य जालेऽपतत् । તેણે પ્રાણના નાશે પણ અદત્તનું ગ્રહણ કર્યું નહિ.
सो जीवियंते वि अदत्तं न गिण्हीअ ।
स जीवितान्तेऽप्यदत्तं नाऽगृह्णात् ।