________________
१०१ જૈન ધર્મમાં જેવું તત્ત્વોનું જ્ઞાન જોયું, તેવું બીજામાં ન જોયું. जइणधम्मे पारिसं तत्ताणं नाणं देक्खीअ, तारिसं अन्नंमि न पेक्खीअ ।
जैनधर्मे यादृशं तत्त्वानां ज्ञनमपश्याम, तादृशमन्यस्मिन्नाऽपश्याम । સુખ ને દુ:ખ આ સંસારચક્રમાં અનંતવાર જીવે ભોગવ્યા છે, તેમાં આશ્ચર્ય શું?. सुहं दुहं च एयम्मि संसारचक्कंमि अणंतखुत्तो जीवो अणुहवीअ, तम्मि किं अच्छेरं ? । सुखं दुःखं चैतस्मिन् संसारचक्रेऽनन्तकृत्वो जीवोऽन्वभवत्, तस्मिन् किमाश्चर्यम् ? । તેં પાપમાંથી બચાવ્યો, તેથી તારા જેવો બીજો કોણ ઉત્તમ હોય ?.
तुं पावत्तो रक्खीअ, तत्तो तुम्हारिसो अन्नो को उत्तमो होइ ? । त्वं पापादरक्षः, ततस्त्वादृशोऽन्यः क उत्तमो भवाते ? । રાવણે નીતિનું ઉલ્લંઘન કર્યું, તેથી તે મૃત્યુ પામ્યો.
रावणो नयं अइक्कमीअ, तत्तो सो मच्चुं पावीअ ।
रावणो नयमत्यक्राम्यत्, ततः स मृत्युं प्राप्नोत् । पंडितो मृत्युथी मय पाम्या नाड. पंडिआ मच्चुत्तो न बीहीअ ।
पण्डिता मृत्योर्नाऽबिभयुः । शिष्योमे गुरु पासेथी शान ASAL . सीसा गुरुत्तो नाणं गिण्हीअ ।
शिष्या गुरोज्ञानमगृह्णन् । ઘણા ભવ્ય જીવોએ તીર્થંકરની પૂજા વડે નિત્ય સુખ મેળવ્યું.
बहवो भव्वा जीवा तित्थयरस्स अच्चणेण सासयं सुहं लहीअ ।
बहवो भव्या जीवास्तीर्थकरस्याऽर्चनेन शाश्वतं सुखमलभत । तमे में प्रभातम २६u ?. तुम्हे वे पच्चूसे कहिं वसीअ ? ।
युवां द्वौ प्रत्यूषे कुत्राऽवसतम् ? । ममे प्रभु महापा२नी पासे धर्म पाम्या अम्हे पहुत्तो महावीरत्तो धम्मं पावीअ ।
वयं प्रभोर्महावीराद् धर्म प्राप्नुम ।