SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ साहवो परोवयाराय नयराओ नयरंसि विहरेइरे । . साधवः परोपकाराय नगरान् नगरे विहरन्ति । સાધુઓ પરોપકાર માટે એક નગરથી, બીજા નગરમાં વિહાર કરે છે. वसहो वसहं पासेइ, ठिक्कइ अ। वृषभो वृषभं पश्यति, गर्जति च । બળદ બળદને જુએ છે અને ગર્જના કરે છે. जणेसुं साहू उत्तमा अस्थि । जनेषु साधव उत्तमाः सन्ति । लोमा मुनियो उत्तम छे. हत्थिणो विझम्मि वसंति । हस्तिनो विन्ध्ये वसन्ति । यीओ विध्याय पर्वतमा २से छे. हे सिसु !, तुं सम्मं अज्झयणं न अहिज्जेसि ।। हे शिशो !, त्वं सम्यगध्ययनं नाऽधीषे । હે બાળક !, તું સારી રીતે અધ્યયન ભણતો નથી. अन्नाणीसु सुत्ताणं रहस्सं न चिट्ठइ । ___ अज्ञानिषु सूत्राणां रहस्यं न तिष्ठति । અજ્ઞાનીઓને વિષે સૂત્રોનું રહસ્ય રહેતું નથી. गिम्हे दिग्धा दिवसा हुविरे । ग्रीष्मे दीर्घा दिवसा भवन्ति Gi यसो inोय छे. सिसू !, तं जणए वच्छलो सि । शिशो !, त्वं जनके वत्सलोऽसि । भाग !, तुं पि1 6५२ स्नेहपानो छे. जो दोसे चयइ, सो सव्वत्थ तरइ । . यो दोषांस्त्यजति, स सर्वत्र शक्नोति । જે દોષોને તજે છે, તે બધે ઠેકાણે શકિતમાન થાય છે. गुणीसुं चेव गुणिणो रज्जति नागुणीसु । गुणिष्वेव गुणिनो रज्यन्ते, नाऽगुणिषु । ગુણવાન પુરુષો ગુણવાન ઉપર જ રાગ કરે છે, નિર્ગુણી ઉપર નહીં.
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy