________________
८९
सिद्धगिरिणा समं न अन्नं तित्थं । सिद्धगिरिणा समं नाऽन्यत् तीर्थम् ।
सR सर जी ओनार्थ नयी. मेरुम्मि असुरा असुरिंदा देवा देविन्दा य पहुणो महावीरस्स जम्मस्स महोसवं कुणन्ति । मेरावसुरा असुरेन्द्रा देवा देवेन्द्राश्च प्रभोर्महावीरस्य जन्मनो महोत्सवं कुर्वन्ति । મેરુપર્વત ઉપર અસુરો, અસુરેન્દ્રો, દેવો અને દેવેન્દ્રો પ્રભુ મહાવીરના જન્મનો મહોત્સવ કરે છે. पक्रवीसुं के उत्तमा संति ? । पक्षीषु के उत्तमाः सन्ति ? ।
पक्षीमोमो ओए। उत्तम छ ?. अग्गिसि पाओ वरं, न उण सीलेण विरहियाणं जीविअं ।
अग्नौ पातो वरः, न पुनः शीलेन विरहितानां जीवितम् । અગ્નિમાં પડવું સારું, પરંતુ શીલથી રહિતનું જીવિત સારું નહિ. साहूणं सच्चं सीलं तवो य भूसणमत्थि ।
__साधूनां सत्यं शीलं तपश्च भूषणमस्ति ।
સત્ય, શીલ અને તપ સાધુઓનું આભૂષણ છે. मूढा पाणिणो इमस्स असारस्स संसारस्स सरूवं न जाणिज्ज ।
मूढाः प्राणिनोऽस्याऽसारस्य संसारस्य सवरूपं न जानन्ति । મૂર્ખ-અજ્ઞાની જીવો આ અસાર સંસારના સ્વરૂપને જાણતા નથી. जं कल्ले कायव्वं, तं अज्जच्चिअ कायव्वं ।
यत् कल्ये कर्तव्यं, तदद्यैव कर्तव्यम् ।
જે કાલે કરવાનું છે, તે આજે જ કરવું જોઈએ. अमूसुं तरूसु कवी वसंति । अमीषु तरुषु कपयो वसन्ति ।
मा वृक्षो 6५२ ५iशमओ रहे छे. हे सिसु ! तं दहिसि बहुं आसत्तो सि ।
हे शिशो !, त्वं दध्नि बह्वासक्तोऽसि । हे ना !, तुंलीमा पो भासत छे.