________________
प० । अमुं.
अमु.
बी०
अमु (अदस्) पुंल्लिंग प० अमू.
अमवो, अमउ, अमओ, अमुणो, अमू. बी० अमुं.
अमुणो, अमू. 5lu ३५ो साहु प्रमाणे. નપુંસકલિંગ
अमूई, अमू., अमूणि. શેષ રૂપ પુંલ્લિંગ જેવાં થાય છે. પ્રાકૃતવાકયોનું સંસ્કૃત - ગુજરાતી जोहा सत्तूसु सत्थाणि मेल्लिन्ति । योधाः शत्रुषु शस्त्राणि मुञ्चन्ति ।
યોદ્ધાઓ શત્રુઓ ઉપર શસ્ત્રો ફેકે છે. विज्जत्थिणो पभाए पुव्वं चिअ जग्गंति । विद्यार्थिनः प्रभाते पूर्वमेव जाग्रति ।
વિદ્યાર્થીઓ સવારે પહેલા જ જાગે છે. सीसा गुरुम्मि वच्छला हवंति । शिष्या गुरौ वत्सला भवन्ति ।
શિષ્યો ગુરુ ઉપર અનુરાગવાળા હોય છે. पक्खिणो तरूसुं वसंति । पक्षिणस्तरुषु वसन्ति । પરીઓ વૃક્ષો ઉપર રહે છે. मुणिंसि परमं नाणमत्थि । मुनौ परमं ज्ञानमस्ति । मुनिमा श्रेष्ठ शान छे. जओ हरी पाणिम्मि वज्जं धरेइ, तओ लोआ तं वज्जपाणित्ति वयंति ।
यतो हरिः पाणौ वजूं धारयति, ततो लोकास्तं वज्रपाणिः' इति वदन्ति । જે કારણથી ઈન્દ્ર હાથમાં વજૂ ધારણ કરે છે, તે કારણથી લોકો તેને વજપાણિ એ પ્રમાણે કહે છે. सव्वण्णुणा जिणिदेण समो न अन्नो देवो ।
सर्वज्ञेन जिनेन्द्रेण समो नाऽन्यो देवः । सर्व जनेश्वर ने भी ५ नथी. .