________________
६१
पव्वयाणं मंदरो निच्चलो अस्थि । पर्वतानां मन्दरो निश्चलोऽस्ति ।
पर्वतोमा मेरुपर्वत निश्य छे. सो पमाया सुत्तं पुत्तं पहरेइ ।
स प्रमादात् सुप्तं पुत्रं प्रहरति । તે ભૂલથી સુતેલા પુત્રને મારે છે. अट्ठाए गामाओ गाममडंति बंभणा ।
अर्थाय ग्रामाद् ग्राममटन्ति ब्राह्मणाः ।
Rो पन माटे (3)मथी. (बी) आम म2 छे. तस्स वच्छस्स पक्काइं फळाई अईव महुराणि संति ।
तस्य वृक्षस्य पक्वानि फलान्यतीव मधुराणि सन्ति ।
તે વૃક્ષના પાકાં ફલો ઘણાં મીઠાં છે. धम्मिओ सइ दीणाणं जणाणं धन्नाई देइ ।
धार्मिकः सदा दीनेभ्यो जनेभ्यो धान्यानि ददाति । ધર્મિષ્ઠ માણસ હંમેશા ગરીબ માણસોને ધાન્ય આપે છે. जस्स धम्मो व अट्ठो अत्थि, तं नरं सव्वे अवेक्खिरे ।
यस्य धर्मो वाऽर्थोऽस्ति, तं नरं सर्वे अपेक्षन्ते । જેની પાસે ધર્મ અથવા ધન છે, તે માણસની બધા અપેક્ષા કરે છે. सो नग्गो भमइ, जणेहिंतो वि न लज्जइ ।
स नग्नो भ्रमति, जनेभ्योऽपि न लज्जते । ...
તે નાગ ફરે છે, લોકોથી પણ શરમાતો નથી. धम्मो सुहाणं मूलं, दप्पो मूलं विणासस्स । ..
धर्मः सुखानां मूलं, दर्पो मूलं विनाशस्य । ધર્મ સુખોનું મૂળ છે, અભિમાન વિનાશનું મૂળ છે. 'धिद्धि 'मूढा जीवा, "कुणंति "गुरुए 'मणोरहे विविहे । "न 'उ "जाणंति 'वराया, "झायइ "दइवं किमवि अन्नं ॥२॥