SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ भ्वादयः आत्मनेपदिनः । एधेथाम् एधध्वम् । एधै एधावहै एधामहै ३ | स्वरादेस्तावित वृद्धौ । ऐधत ऐधेताम् एधन्त । ऐधथाः ऐधेथाम् ऐधध्वम् ऐथे ऐधावहि ऐधामहि ४ । ऐधिष्ट ऐधिषाताम् । अ थी परमां रडेला मेवा आताम्, आते, आथाम्,. आथे ना आ नाई थाय छे. एधते एध + अ + आते या सूत्रधी घेते । બાકીના વર્તમાન રૂપા સરખા જ થાય एच + अ + ते સપ્તમી રૂપે સરળ છે. - = ७५ = एध + अ + इत् १-२ - ६ थी एघेत मीना यासार्थ सरण थे. वयस्तनीभां स्वरादेस्तासु थी वृद्धि. अद्यतनी ऐधिष्ट. ॥११३॥ अनतोऽन्तेादात्मने ४।२।११४ ॥ अनतः परस्वात्मनेपदस्यान्तात् स्यात् । ऐधिषत । ऐधिष्ठाः ऐधिषाथाम् । अन्त । अत थाय छे. જ્ઞ કારાન્ત સિવાયનાં ધાતુથી પરમાં રહેલા આત્મનેપાનાં
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy