________________
भ्वादयः आत्मनेपदिनः ।
एधेथाम् एधध्वम् । एधै एधावहै एधामहै ३ | स्वरादेस्तावित वृद्धौ । ऐधत ऐधेताम् एधन्त । ऐधथाः ऐधेथाम् ऐधध्वम् ऐथे ऐधावहि ऐधामहि ४ । ऐधिष्ट ऐधिषाताम् ।
अ थी परमां रडेला मेवा आताम्, आते, आथाम्,. आथे ना आ नाई थाय छे.
एधते
एध + अ + आते या सूत्रधी घेते । બાકીના વર્તમાન રૂપા સરખા જ થાય
एच + अ + ते
સપ્તમી રૂપે સરળ છે.
-
=
७५
=
एध + अ + इत् १-२ - ६ थी एघेत मीना
यासार्थ सरण थे. वयस्तनीभां स्वरादेस्तासु थी वृद्धि. अद्यतनी ऐधिष्ट.
॥११३॥ अनतोऽन्तेादात्मने ४।२।११४ ॥ अनतः परस्वात्मनेपदस्यान्तात् स्यात् । ऐधिषत । ऐधिष्ठाः ऐधिषाथाम् ।
अन्त । अत थाय छे.
જ્ઞ કારાન્ત સિવાયનાં ધાતુથી પરમાં રહેલા આત્મનેપાનાં