________________
हैमलघु प्रक्रियाच्या करणे
तक्षिता रखनें तष्टा संयोगस्यादौ... थी ! स ના લુક આ સૂત્રથી વિકલ્પે છુટ આવે ભવિષ્યન્તી અને ક્રિયાતિપતિ તે જ પ્રમાણે થાય.
७४
પરસ્મપદ વિભાગ અહીં' પૂરા થાય છે.
જીવ ધાતુનાં સપૂર્ણ રૂપા બતાવ્યા હવે આત્મનેપદ
इति भ्वादयः परस्मैपदिनः ।
एक
| अथ भ्वादयः आत्मनेपदिनः । ધાતુ વધા અમાં છે.
mas
अथ भ्वादयः आत्मनेपदिनः । एधि वृद्धौ शवि एधते धर्मतः सुखम् । ||११२॥ आतामाते आथामाथे आदि : ४ । २ । १२१ ॥ आत्परेष | मेषां चतुर्णामात इः स्यात् । एधेते एधन्ते । एधसे एधेथे एधध्वे । एधे एधावहे एधामहे १ । एधेत एधेयाताम् एधेरन् । एधेथाः एधेयाथाम् एधेध्वम् । एधेय एघे हि एधेमहि २ | एधताम् एधेताम् एधन्ताम् एधस्व
}