SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ हैमलघु प्रक्रियाच्या करणे तक्षिता रखनें तष्टा संयोगस्यादौ... थी ! स ના લુક આ સૂત્રથી વિકલ્પે છુટ આવે ભવિષ્યન્તી અને ક્રિયાતિપતિ તે જ પ્રમાણે થાય. ७४ પરસ્મપદ વિભાગ અહીં' પૂરા થાય છે. જીવ ધાતુનાં સપૂર્ણ રૂપા બતાવ્યા હવે આત્મનેપદ इति भ्वादयः परस्मैपदिनः । एक | अथ भ्वादयः आत्मनेपदिनः । ધાતુ વધા અમાં છે. mas अथ भ्वादयः आत्मनेपदिनः । एधि वृद्धौ शवि एधते धर्मतः सुखम् । ||११२॥ आतामाते आथामाथे आदि : ४ । २ । १२१ ॥ आत्परेष | मेषां चतुर्णामात इः स्यात् । एधेते एधन्ते । एधसे एधेथे एधध्वे । एधे एधावहे एधामहे १ । एधेत एधेयाताम् एधेरन् । एधेथाः एधेयाथाम् एधेध्वम् । एधेय एघे हि एधेमहि २ | एधताम् एधेताम् एधन्ताम् एधस्व }
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy