SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । ॥ १११ ॥ धूगौदितः ४ | ४ | ३८|| धूग औदिद्रयश्च परस्य स्ताद्यशित आदिरिड् वा स्यात् । इटि आक्षीत् । पक्षेऽपि आक्षीत् तक्षौ त्वक्षौ तनूकरणे । (तक्षः स्वार्थे वा नुः शिति ) तक्ष्णोति तुक्ष्णुतः ४ इति । अतक्षीत् । पक्षे व्यञ्चनानामनिटीति वृद्धौ, संयोगस्यादाविति, कलुकि, पस्य कत्वे, अताक्षीत् अतक्षिष्टाम् - अताष्टाम् अतक्षिषुः - अताक्षुः ५ । ततक्ष ६ । तक्ष्यात् ७ । तक्षिता तष्टा ८ । तक्षिष्यति - तक्ष्यति ९ । अतक्षिष्यत् १० । घूग् धातुश्री तेमन औ इत वाजा धातुथी स अराहि અને તે કારાદિ અશિત પ્રત્યયની આદિમાં ૐ વિકલ્પે થાય છે. अद्यतन आक्षीत् पक्षे पशु आक्षीत् ४ थाय. छोहावु . त्याहि यार अजमा ३-४-७७ थी विउट्ये क्ष - तक्ष्णोति श्नु लागे. अताक्षीत् - व्यंजनानामनिटि थी वृद्धि अताक्षीत्. પાક્ષા ततक्ष तक्ष्यात्, ७३ B
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy