________________
भ्वादयः परस्मैपदिनः ।
॥ १११ ॥ धूगौदितः ४ | ४ | ३८||
धूग औदिद्रयश्च परस्य स्ताद्यशित आदिरिड् वा स्यात् । इटि आक्षीत् । पक्षेऽपि आक्षीत् तक्षौ त्वक्षौ तनूकरणे । (तक्षः स्वार्थे वा नुः शिति ) तक्ष्णोति तुक्ष्णुतः ४ इति । अतक्षीत् । पक्षे व्यञ्चनानामनिटीति वृद्धौ, संयोगस्यादाविति, कलुकि, पस्य कत्वे, अताक्षीत् अतक्षिष्टाम् - अताष्टाम् अतक्षिषुः - अताक्षुः ५ । ततक्ष ६ । तक्ष्यात् ७ । तक्षिता तष्टा ८ । तक्षिष्यति - तक्ष्यति ९ । अतक्षिष्यत् १० ।
घूग् धातुश्री तेमन औ इत वाजा धातुथी स अराहि અને તે કારાદિ અશિત પ્રત્યયની આદિમાં ૐ વિકલ્પે થાય છે.
अद्यतन आक्षीत् पक्षे पशु आक्षीत् ४ थाय.
छोहावु .
त्याहि यार अजमा ३-४-७७ थी विउट्ये
क्ष
-
तक्ष्णोति
श्नु लागे.
अताक्षीत् - व्यंजनानामनिटि थी वृद्धि अताक्षीत्.
પાક્ષા
ततक्ष तक्ष्यात्,
७३
B