________________
हैमलघुप्रक्रियाव्याकरणे
૩ અને રતુ પ્રત્યય પમાં રહેતા ક્તિ સિવાયના પ્રત્યય પરમાં રહેતા ગુણ થાય છે.
७२
अक्ष + नु + ति ४-३-२ थी गुणु अक्ष + न + ति न् न। ण् २-३-६३ थी अक्ष्णोति.
||११० || शिदवित् ४ | ३ |२०||
धातोः परोऽवित शित्प्रत्ययो ङिद्वत्स्यात् । अणुतः । भ्रूश्नोरित्युवादेशे । अक्ष्णुवन्ति १ । अक्ष्णुयात् २ | अक्ष्णोतु अक्ष्णुतात् । अणुहि ३ आक्ष्णोत् ४ | पक्षे अक्षति ४ ।
ધાતુથી પરમાં રહેલા વિત્ સિવાયનાં શત્ પ્રત્યયા ડિ‘ત્ જેવા જાણવા.
अक्ष + नु + तस् ङित् स ंज्ञा तसू ने थर्म भाटे गु थये। नहीं अक्ष्णुतः
अणुवन्ति अक्ष + नु + अन्ति २-१-५३ थी उबू अणुवन्ति.
अक्षणुयाः इत् न थये। अ थी परमां नथी भाटे.
अक्ष्णोतु, अक्ष्णुहि हि नो सोच न थये। अ नथी भाटे.
आक्षणोत् स्वराडेस्तासु थी .
पक्षे अक्षति विगेरे थाय.