________________
'७६
हैमलघुप्रक्रियाव्याकरणे
भयतनी - एध + इद + सिच् + अन्त ऐधिषन्त । न् नया५ अन्त नो अत थये। एधिषत ।
॥११४॥ सो धि वा ४।३।७२॥ धातार्धादौ प्रत्यये सो लुगू वा स्यात् । एधिध्वम् । पक्षे 'नाम्यन्तस्था०' इति सिचः षत्वे. तस्य 'तृतीयस्तृतीय०' इनि डत्वे, 'तवर्गश्चर्ग.' इति धस्य ढत्वे, ऐधिड्ढवम् । ऐधिषि ऐधिष्वहि ऐधिष्महि ५ ।।
છે આદિવાળો એથે પ્રત્યય પરમાં રહેતા ૪ ને લ૫ વિકલ્પ થાય છે.
ऐधिध्वम् - ऐधि + प + ध्वम्
१-३-४९ थी ऐधि + ड ध्वम् १-३-६० थी एधिड्ढ्व પ્રથમ પુરૂષ સરળ છે.
म्
॥११५॥ गुरूनाम्यादेग्नृच्छो ३।४।४८।। गुरु म्यादिर्यस्य तस्माद्धातो ऋच्छृणुवर्जात् परस्याः परोवाया आम् स्यात् । आमन्ताच्च परे कृभ्वस्वयः परोक्षान्ता अनुप्रयुज्यन्ते । अनुविपर्यासव्यवहितनिवृत्त्यर्थः । एधांबभूव एधांबभूवतुः एधांबभूवुः, इत्यादि प्राग्वत् ।