SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६४ लघु प्रक्रिया व्याकरणे स ५२ छतां षू અને ढ़ना क् थाय छे. अ+द्राक् + सिच् + ईत्, त् २-३ - १५ थी अद्राक्षीत् अद्राष्+ताम् तवर्गश्चवर्ग... अद्राष्टाम् ॥ १०१ ॥ लघोरुपान्त्यस्य ४ | ३ | ४ || धाता रुपान्त्स्य नामिनो लघेोरकृिति गुणः स्यान । ददर्श ददृशतुः । दद्दशुः । सृजिद्दशीत्यादिने बिकल्पे, द्रष्ठ ददर्शिय ६ । द्दश्यात् ७ । द्गष्टा ८ | द्रक्ष्यति ९ । अद्रक्ष्यत् १० | दंशं दंशने । दश सत्रः शवि लुक् । दशति ४ । अदाक्षित् ५। ददंश ६ । संयोगान्तत्वादवित्परोक्षायाः कित्त्वाभावे न् लोपाभावः । ददंशतुः । . ધાતુનાં ઉપાન્ત્ય લઘુ નામિ સ્વરના કિંતુ હિત સિવાયના પ્રત્યય પરમાં રહેતા ગુણ થાય છે. ऋतोडत् थी ददृश मनाच्या पछी ४-३-४ थी गुभु द्रदर्श माडीना ठित होवाथी द्रदशतुः, द्रदशुः ૪-૪-૭૮ થી વિકલ્પે ? થશે તેથી રૂ થાય ત્યારે द्रद्रशिथ भने न थाय त्यारे द्रदश+थ २-१-८७ थी द्रदषु+थ तवगंध्यवर्ग... द्रष्ठ ४-४-१११ थी दूदृद्र । ત્યાત આગ્રી: પસ્તની અવિષ્યન્તી અને ક્રિયાતિપત્તિમાં ४-४-१११ थी अ तेथी द्रष्टा, द्रक्ष्यति।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy