SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । अद्रक्ष्यत् ३५ सिद्ध थशे. दंशू धातुन ३ : दंश + अ + ति ४-२-४९ थी न् न वा५ दशति ચાર કાળ સરળ છે. अदाङक्षीत्- ४-३-४५ थी वृद्धि अदांड.क्षीत् परीक्षा दर्दश ४-३-२१ नी ४६म लागु ५३ती नयी સંયેગાંત ધાતુ છે માટે લેપ થશે નહીં. ॥१०२॥ ना व्यञ्जनस्यानुदितः ४।२।४५।। व्यञ्जनान्तस्यानुदितो धातोरुपान्त्यस्य नः क्डिति परे लुक् स्यात् । दश्यात् ७। दण्टा ८। दइक्ष्यति ९ । अदडू'क्ष्यत १० । कृषं विलेखने । लधोरुपान्त्यस्येति गुणे कर्पति ४ । વ્યંજનાન્ત ધાતુથી અને ૩ રૂત વાળા સિવાયના ધાતુનાં ઉપા-ત્ય = ને કિત, હિન્દુ પ્રત્યે પરમાં રહેતા લોપ થાય છે. - दंशू + यात् हित प्रत्यय पाथी ४-२-४५ थी न ना an५. 8.1 दंष्टा, दडक्ष्यति, अदक्ष्यत् म. प्रत्ययो हित નથી માટે ઉપાય ન લેપ થયે નહીં. कृष्
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy