________________
भ्वादयः परस्मैपदिनः । ६३ ॥९८॥ ऋवर्णदृशोऽङि ४।३।७।।
ऋवर्णान्तानां दृशेश्वाङि परे गुण : स्यात् । अदर्शत अदर्शताम् अदर्शन् । पक्षे सिचि ।।
28 વર્ણ અન્તવાળા ધાતુથી અને દ ધાતુથી પ્રત્યય પરમાં રહેતા ગુણ થાય છે.
अ+दृश+अ+त् मा सूत्रयी शुष्प अदर्शत् ५२ सिच् ाणे त्यारे ॥९९॥ अः सृजिदृशोऽकिति ४।४।१११।।
अनयोः स्वरात् परो धुडादौ प्रत्ययेऽदन्तः स्यात् न तु किति । द्रशू इति जाते त्यञ्जनानामनिटीति वृद्धौ यजसृजेति शस्य षत्वे ।
सृजू मने हर धातुन २१२थी ५२ घुहि प्रत्यय ५२मा - રહેતા અંતે થાય છે પરંતુ કિત્ પ્રત્યય પરમાં ન હોય તો.
दृश ४-३-४५ थी वृद्धि द्राश + सिचू २-१-८७ थी दाष्ट+सिचू
॥१००॥ षढोः कः सि २।१।१६२।। .. से परे षढोः कः स्यातू । नाम्यन्तस्थेति सस्य षत्वे । अद्राक्षीत् अद्राष्टाम् अद्राक्षुः ५। वित्परोक्षायाः कित्त्वाभावः।