________________
हैम लघु प्रक्रियाव्याकरणे
||९६ ॥ कङवञ ४|१|४६ ॥
द्वित्वे पूर्वयोः कङोवनौ स्याताम् । चक्राम चक्रमिथ ६ । क्रम्यात् ७ । क्रमिता ८ । क्रमिष्यति ९ । अक्रमिष्यत् १० । दृशं प्रेक्षणे । पश्यति ४ । ।
६२
ટ્વિસ્ત થયે છતે પૂર્વના હ્ર અને ૐ અનુક્રમે ૪ અને
ञ थाय छे.
परोक्षा क्रम्+क्रम्+ व् ४ / २ / ४४ थी कक्रम् ४ / १ / ४६ थी चक्रम ञ्णिति चक्राम
क्रम्यात् आशीः
श्वस्तनी लविष्यन्ती. डियांतिपत्तिमां ४-३-५३ थी डद લગાડવી રૂપે સાધવા.
દા ધાતુનાં દશ કાળનાં રૂપે
दृशु धातु ४-२-१९८ थी पश्य पश्यति विगेरे ४ आजमां ॥९७॥ ऋदिच्छिवस्तम्भू (स्तूम्भू) म्रुचू-म्लुञ्च श्रुच; ग्लुचू-ग्लुचुत्रो वा ३ | ४|६५।।
ऋदितः इन्यादीनां च परस्मैपदेऽद्यतन्यामङ् वा स्यात् ।
ऋ इत् वाजा धातुथी तेभन श्वि, स्तम्भू, म्रुचू, म्लुच्. म्रुचु, ग्लुच्, ग्लुच भने जू धातुथी प२२ मां अद्यतनीभां अङ प्रत्यय विहये थाय छे.
દાખલા નીચેનાં સૂત્રમાં