SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । क्रम् + ३-३-७१ थी शव क्रम् + अ + ति क्रामति ४-२-१०९ थी दी । विये दिवादेः श्यः थी इय क्राम्यति सप्तमी - क्राम्येत, कामेत. ॥९४॥ क्रमः ४।४।५३॥ क्रमः परस्य स्ताद्यशित इह स्यानत्वात्मनेपदे । મ્ ધાતુથી કારાદિ ણ અને 7 કારાદિ અશિત પ્રત્યાયની આદિમાં રૂ થાય છે. પરંતુ આત્મને પદમાં થતી નથી. ઉદાહરણ નીચેના સૂત્રમાં ॥९५॥ न विजागृशसक्षणदयेदितः ११३९४॥ ___ एषां म्यन्तानामेदितां च परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् । अक्रमीत् अक्रमिष्टाम् ५। श्वि, जागृ, शस् क्षण् ह, म भने य सन्त थातुमे। તથા ત વાળા ધાતુથી પરૌપદમાં તેર સિર પ્રત્યયપરમાં રહેતા વૃદ્ધિ થતી નથી, ___ क्रम् धातु सेट छे भाटे इद ४री मने अक्रमीत ३५ सिद्ध अक्रमिष्टाम् ४२७ विगेरे सरण है..
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy