________________
हैमलघुप्रक्रियाव्याकरणे
गम् धातुथी स्य माला प्रत्ययनी आलिमा ईद થાય છે પરંતુ આત્મપદીમાં નહીં.
भविष्य-ती गम् + इ + ध्यति अनिद डेव। छai मा सूत्रथी गमिष्यति. क्रम् धातुन। ३५ो. ॥९२॥ भ्राशभ्लांशभ्रमक्रमक्लमत्रसित्रुटिलषियसि
संयसेर्वा ३।४।७३॥ एभ्यो दशभ्यः कर्तृविहिते शिति श्यो वा स्यात् ।
भास्, भ्लाशू, भ्रम् , क्रम, क्लम् , म द, लस्, यस्, भने सम् + यशू मा ४२ धातुथी शित् प्रत्यय ५२मा २ता इय विदये थाय छे. દાખલા નીચેના સૂત્રમાં
॥९३॥ क्रमो दीर्घः परस्मै ४।२।१०९॥
क्रमः परस्मैपदे शिति दीर्घः स्यात् । क्राम्यति कामति । क्राम्यत्-क्रामेत् ४ ।
પરપમાં શિવ પ્રત્યએ પરમાં રહેતા ત્રણ ધાતુને સ્વર દીઘ થાય છે.