________________
म्वादयः परस्मैपदिनः ।
५९
છ આદેશ કર્યા પછી ચારેય કાળમાં સરખા જ રૂપ થાય. अगमत मयतनी ३-४-६४ थी अड् प्रत्यय थाय. परीक्षा जगाम गहोर्जः भने णिद्धान्योणव ब्णिति सूत्रथी जगाम સિદ્ધ થાય.
॥९०॥ गमहनजनखनघसः स्वरेऽनाङ
कृिति लुक् ४।२।४४॥ एषामुपान्त्यस्याङ्वर्जे स्वरादौ विति परे लुक् स्यात् । जग्मतुः जग्मुः ६ । गम्यात् ७ । गन्ता ८ ।
गम्, हन् , जन, खन, घस, धातुमाना अङ्, सिवायनो स्व6ि. ક્રિત ડિત પ્રત્યય પરમાં રહેતા લુફ થાય છે.
गम् + अतुस जगम् + अतुस् ४-२-४४ थी जग्मतुः गम्यात् माशी: गन्ता वस्तनी,
॥९१॥ गमोऽनात्मने ४.४५१।।
गमः परस्य सादेरिट् स्यात् नत्वात्मनेपदे । गमि ध्यति गमिष्यतः गमिष्यन्ति ९। अगमिष्यत् अगमिष्यताम् अगमिष्यन् । अगमिष्यः अगमिष्यतम् अगमिष्यत । अगमिष्यम् अगमिष्याव अगमिष्याम १० । क्रम् पादविक्षेपे ।