________________
४४
हैमलघुप्रक्रियाब्याकरणे
સંગથી પરમાં રહેલા ઋ અન્તવાળા ધાતુને તેમજ * थातुन क्य, यङ भने माशीना या प्रत्यय ५२मा રહેતા ગુણ થાય છે. स्मृ + यात् २मा सूत्रथा मुख स्मर् + यात् समयति वस्तीमा स्मर + ता स्मर्ता
॥६८॥ हनृतः स्यस्य ४१४६४९ ॥ हन्तेदन्ताच्च परस्य स्यस्यादिरिट् स्यात् । स्मरिष्यति ९ । अस्मरिष्यत् १० त प्लवनतरंणयोः । तरति ४ । अतारीत् अतारिष्टाम् अतारिषु: ५ । ततार ।
હન ધાતુ અને ઋ કારાન્ત ધાતુથી પર સ્વ પ્રત્યયની આદિમાં રુ થાય છે. स्मृ + स्यति ४-४-३२ थी स्मृ + इ + स्यति ४-३-१ थी गुए २-३-१५ स्मरिष्यति ક્રિયાતિપત્તિ પણ તે જ પ્રમાણે,
पातु तर, सुषु अर्थमा, शित यार मा ४५४री तरति, तरेत् तरतु, अवरत, बतारीत