________________
भ्वादयः परस्मैपदिनः ।
४३
उपरना सूत्रथा सस्मृ + अतुस सस्मद् + अतुस ४-३-९ सो२, २: पदान्ते विस:, मे ४ प्रभारी सस्मरूः त्रीने पु.म.व.
॥६६॥ ऋतः ४।४।७९ ॥ ऋदन्तातृचि नित्यानिटो विहितस्य थव आदिरिइ न स्यात् । सस्मर्थ सस्मरथुः सस्मर । सस्मार सस्मार सस्मरिव सस्मरिम ६
તૃજૂ પ્રત્યય પર છતા નિત્ય અનિદ એવા હસ્વ ઋ કારાન્ત ધાતુથી કહેવાયેલ વ ની આદિમાં રુ થતું નથી.
इद् न ये। माटे ४/३/९ थी गुY 45 समर्थ थाय
णिद्वान्त्योणव थी किये वृध्धि थता सभा२ गुण थाय त्यारे सस्भर
सस्मरिव ४ ४-८१ थी इ सस्मरिव
॥६७ क्ययड-शीर्ये ४३।१० ॥ ... संयोगात् परो य ऋत्तदन्तस्यार्तेश्च क्ये यड्याशीय च गुणः स्यात् । स्मर्यात् स्मर्यास्ताम् स्मर्यासुः ७ । स्मता ८ ॥