SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । ४३ उपरना सूत्रथा सस्मृ + अतुस सस्मद् + अतुस ४-३-९ सो२, २: पदान्ते विस:, मे ४ प्रभारी सस्मरूः त्रीने पु.म.व. ॥६६॥ ऋतः ४।४।७९ ॥ ऋदन्तातृचि नित्यानिटो विहितस्य थव आदिरिइ न स्यात् । सस्मर्थ सस्मरथुः सस्मर । सस्मार सस्मार सस्मरिव सस्मरिम ६ તૃજૂ પ્રત્યય પર છતા નિત્ય અનિદ એવા હસ્વ ઋ કારાન્ત ધાતુથી કહેવાયેલ વ ની આદિમાં રુ થતું નથી. इद् न ये। माटे ४/३/९ थी गुY 45 समर्थ थाय णिद्वान्त्योणव थी किये वृध्धि थता सभा२ गुण थाय त्यारे सस्भर सस्मरिव ४ ४-८१ थी इ सस्मरिव ॥६७ क्ययड-शीर्ये ४३।१० ॥ ... संयोगात् परो य ऋत्तदन्तस्यार्तेश्च क्ये यड्याशीय च गुणः स्यात् । स्मर्यात् स्मर्यास्ताम् स्मर्यासुः ७ । स्मता ८ ॥
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy