SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४२ हैमलघुप्रक्रियाव्याकरणे मद्यतनी - स्भृ + सिच् + दि स्मृ + स + ईत् + दि ४-३-३५ । स्माद + स इत् ४-३-४४ अस्मार्षीत् ४-४-२९थी । परीक्षा स्मृ स्मृ द्वित्व यया पछी. એ જ રીતે બાકીનાં અદ્યતનીનાં રૂપે साधी सेवा ॥६४॥ ऋतोऽत् ४।१३८ ।। द्वित्वे सति पूर्वस्य ऋतोऽत् । सस्मार । દ્વિત્વ થયે છતે પૂર્વનાં ઋ ને જ થાય છે. स्मृ + स्मृ + ण ४-१-४४ थी सु + स्मृ स + स्मृ + गव ४-१-३८ थी सस्मार ॥६५॥ संयोगादर्ते ४।३।९२ संयोगात् परो य ऋत्तदन्तस्यार्तेश्चाकि परोक्षायां गुणः स्यात् । सस्मरतुः सस्मरुः । ': સંગ અન્તવાળા ધાતના અન્ય ૪ નો તેમજ ઋ, ધાતુનાં ઝ નૈ ત્િ સિવાયને પ્રત્યય પરમાં રહેતા પરીક્ષામાં गुर सर ...
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy