________________
४२
हैमलघुप्रक्रियाव्याकरणे
मद्यतनी - स्भृ + सिच् + दि स्मृ + स + ईत् + दि ४-३-३५ । स्माद + स इत् ४-३-४४ अस्मार्षीत् ४-४-२९थी । परीक्षा स्मृ स्मृ द्वित्व यया पछी.
એ જ રીતે બાકીનાં અદ્યતનીનાં રૂપે साधी सेवा
॥६४॥ ऋतोऽत् ४।१३८ ।। द्वित्वे सति पूर्वस्य ऋतोऽत् । सस्मार ।
દ્વિત્વ થયે છતે પૂર્વનાં ઋ ને જ થાય છે. स्मृ + स्मृ + ण ४-१-४४ थी सु + स्मृ स + स्मृ + गव ४-१-३८ थी सस्मार
॥६५॥ संयोगादर्ते ४।३।९२ संयोगात् परो य ऋत्तदन्तस्यार्तेश्चाकि परोक्षायां गुणः स्यात् । सस्मरतुः सस्मरुः । ': સંગ અન્તવાળા ધાતના અન્ય ૪ નો તેમજ ઋ, ધાતુનાં ઝ નૈ ત્િ સિવાયને પ્રત્યય પરમાં રહેતા પરીક્ષામાં गुर सर ...