________________
भ्वादयः परस्मैपदिनः ।
॥ ६३ ॥ णिद्वान्त्यो णव ४ | ३ |५८ ॥
परोक्षाया अन्त्यो णव णिद्वा स्यात् । जिगाय जिगय जिवि जिग्यम ६ । दीर्घश्ववीति दीर्घे जीयात् जीयास्ताम् जीयासुः ७ । जेता ८ । जेष्यति ९ । अजेष्यत् १० | स्मृ चिन्तायाम् । स्मरति १ । स्मरेत् २ । स्मरतु - स्मरताव ३ । अस्मरत् ४ । अस्मार्षीत् अस्माष्टम् अस्मार्षु : अस्मार्षीः अस्मार्टम् अस्मार्ट । अस्मार्षम् अस्मा अस्मा ५ । स्मृ स्मृ इति द्वित्वे ।
પરાક્ષા સબંધિ અન્ય નવ નિત્ વિકલ્પે થાય છે.
णित थाय त्यारे वृद्धि भाटे जिगाय णित् न थाय त्यारे शुशु भाटे जिगय
जिग्यिव जि + गि + व
जिगि + इ + व ४-४-८१
जिग्यिव २-१-५६
વિગેર
४१
आशीर्वाहमां जि + यात् ४ / ३ / १०८ थी जीयात्
સ્તની ભવિષ્યન્તી ક્રિયાતિપત્તિમાં ગુણુ કરી દેવા નેતા
સ્મ ધાતુમાં ગુણ કરી ચાર માં સ્મરતિતિને