SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । ॥ ६३ ॥ णिद्वान्त्यो णव ४ | ३ |५८ ॥ परोक्षाया अन्त्यो णव णिद्वा स्यात् । जिगाय जिगय जिवि जिग्यम ६ । दीर्घश्ववीति दीर्घे जीयात् जीयास्ताम् जीयासुः ७ । जेता ८ । जेष्यति ९ । अजेष्यत् १० | स्मृ चिन्तायाम् । स्मरति १ । स्मरेत् २ । स्मरतु - स्मरताव ३ । अस्मरत् ४ । अस्मार्षीत् अस्माष्टम् अस्मार्षु : अस्मार्षीः अस्मार्टम् अस्मार्ट । अस्मार्षम् अस्मा अस्मा ५ । स्मृ स्मृ इति द्वित्वे । પરાક્ષા સબંધિ અન્ય નવ નિત્ વિકલ્પે થાય છે. णित थाय त्यारे वृद्धि भाटे जिगाय णित् न थाय त्यारे शुशु भाटे जिगय जिग्यिव जि + गि + व जिगि + इ + व ४-४-८१ जिग्यिव २-१-५६ વિગેર ४१ आशीर्वाहमां जि + यात् ४ / ३ / १०८ थी जीयात् સ્તની ભવિષ્યન્તી ક્રિયાતિપત્તિમાં ગુણુ કરી દેવા નેતા સ્મ ધાતુમાં ગુણ કરી ચાર માં સ્મરતિતિને
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy