SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४० हैमलघुप्रक्रियाव्याकरणे २।३.१५ थी थाय थी अजैषीत् अजैष्टाम् तवर्गश्चवर्ग व બાકીની સાધનિકો સરળ છે. ॥६२॥ जेगि, सन्परोक्षयोः ४११।३५ ॥ सन्-परोक्षयोः परयोद्वित्वे सति पूर्वात् परस्य जेगिः स्यात् । नामिनोऽकलिहलेरिति वृद्धिः । जिगाय । योऽनेकस्वरस्य । जिग्यतुः । जिगयिथ जिगेथ जिग्यथुः जिग्य । સન પ્રત્યય તેમજ પરીક્ષાને પ્રત્યય પરમાં રહેતા દ્ધિત્વ થયે છતે પૂર્વથી પરમાં રહેલા કિ ને જ આદેશ થાય છે. जि + जि + णव ४।१।१ सानि मे प्रमाणे जि + गि + ण ४।१।३५ जि + गि + अतुस् जि + गै + णव ४३५१ जिग्यतुस् २।१।४६ थी जि + गाय + णव १।२।२३ सोरुः मन रम्पदान्ते...या जि + थव जिगि + थव जिगि + इद् + थव ४-४-७८ इद नागे त्यारे ४-३-१ थी जिगेथ जिगे इ +4 एदेवोऽयाय थी जिगयिथ मान Wali SR प्रमाणे ....
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy