SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ भवादयः परस्मैपदिनः । इत्यादेन दासंज्ञा । ददौ ६ । गापास्थासादामित्येत्वे, देयात् ७ । दाता ८ । दास्यति ९ । अदास्यत १० । जि जिं अभिभवे । जयति १ । जयेत २ । जयतु जयतात ३ । अजयत् ४ । बडत विनानां दा ३५ भने घा ३५ धातु दा स४ थाय छे. दा सज्ञा थवाथी पिबौतिदा सूत्रथी सिच न ५ थरी दा नां तमाम ३५। 8५२ मा स्थानी म साथी देवा जि+अ +ति ३/४]७१ थी ४-३-९ थी गुण जे+अ+ति एदेतोऽयाय थी जयति, जयेत् , जयतु, अजयत् सेभ या२ मा ४२१।. ॥६१॥ सिचि परस्मै समानस्याङिति ४।३।४४ ॥ __समानान्तस्य धातोः परस्मैपदविषये सिचि अङिति वृद्धिः स्यात् । अजैषीत् अजैष्टाम् अजैषुः । अजैषीः अजैष्टम् -अजैष्ट । अजैषम् अजैब अजैष्म् ५। . સમાન અન્તવાળા એવા ધાતુથી પર પરર્મપદને વિષયમાં ડિતુ સિવાયનો એ લિવૂ પ્રત્યય પરમાં રહેતા વૃદ્ધિ થાય છે. 441नी - अजैषीत् अ + जि + सिचू + 'त् ४३।४४ श्री. अज + सिच् + त् ४।३।६५ थी ईत् अजै + सिचू + ईत् +त् .
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy