SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे मनेत् २ । मनतु मनतात् ३ । अमनत् ४ । अम्नासीत् ५। मनौ ६ । नेयात्-भायात् ७ । नाता ८ । नास्यति ९ । अनास्यत् १० । दाम् दाने । यच्छति १ । यच्छेत् २ । यच्छतु ३ । अयच्छत् ४ । દ્વિત્વ થયે છતે પૂર્વનાં શિર વ્યંજનને તત્સંબંધિ જ અઘોષ વ્યંજન પરમાં રહેતા લુક થાય છે अधि + स्था + स्था + णव् मा सूत्रथी अधि + थास्था + णवू द्वित्वतुर्य यो-पुत्रौं अधि तास्था + ण + ४/१/३९ थी अधि + तस्था + णवू २/३/४० थी अधि + तष्टा + णव् आता गव् औ थी अधितष्ठा + औ १/२/९२ थी अधितष्ठौ माशीale ४/३/९६ थी नित्य ए तथा स्थेयात् विगेरे વતની ભવિષ્યન્તી ક્રિયાતિપત્તિ પ્રત્યે લગાવવાથી સિદ્ધ થઈ જાય થાતા વિગેરે म्ना नां शेय ना ३ मा नी म साधी सेवा. दा पातु शित् ४॥ यारेयमा ४/२/१०८ थी यच्छति विगेरे ॥६०॥ अवौ दाधौ दा ३३।५ ॥ * अघितौ दाधारूपौ धातू. दासंज्ञौ स्यातामिति दासंज्ञत्वात पिवैतीत्यादिना सिलुप् । अदात् ।... विद्वर्जनात दांवू देवू
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy