SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । ४५ तृ + सिचू + त् ३-४-५३ | अतारिषुः तृ + सिचू + ईत् + त् ४-३-६५ । ४.२-९२ थी युम् ततार तु+इन+सिचू+ईत+त् ४-४-३२ ५२।क्षानु ३५ समानी तृ+इद्+ईत्+त् ४-३-७१ । म ४२७: तार + इ + ई + त् ४-३-४४ अतारीत् ४-४-२९ ॥६९॥ स्कृच्छृतोऽकि परोक्षायाम् ४।३८ ।। स्कृऋच्छोरृदन्तानां च परोक्षायां गुणः स्यान्ने तु कोपलक्षितायां तस्याम् । तर इति जाते । स्क, *२७, मने बाध *शत धातुमाना ५शक्षाना પ્રત્યય લાગતા ગુણ થાય છે. પરંતુ ક ઉપલક્ષિત પરિક્ષાના પ્રત્યો હોય તે નહીં', तर सिद्ध थया ५छी. ॥७०॥ तृत्रपफलभजाम् ४।१।२५ ॥ एषां चतुर्णामवित्परोक्षा-सेट्थवोः परयोः स्वरस्य ए: स्यान च द्विः । तेरतुः तेरुः । तेरिथ ६ । तु त्रप, कल् भने भज घातुन भक्तिपरीक्षा भने सद થવ પર છતાં સ્વરને ઘ આદેશ થાય છે.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy