________________
२२
हैमलघुप्रक्रिया व्याकरणे
स्यसि स्यथस् स्यथ । स्यामि स्यावस् स्यामस ।
स्यसे स्येथे स्यध्वे । स्ये स्थावहे स्यामहे ।
इडागमे । भविष्यति भविष्यतः भविष्यन्ति । भविष्यसि भविष्यथः भविष्यथ । भविष्यामि भविष्यावः भविष्यामः : સામાન્ય રીતે ભવિષ્યકાળનાં અથવાળા ધાતુથી હવિષ્યન્તી નાં પ્રત્યયેા લાગે છે.
७५२ भव् + इ + स्यति थया पछी श३१५ थी भविष्यति બાકીનાં આખા રૂપા મનિવૃત્તિ પ્રમાણે સાધી લેવા
|| ३ ४ || पुरायावतोर्वर्तमाना ५०३ ७
अनयोरुपपदयोर्भ नभविष्यदर्थाद् धातोर्वर्तमाना स्यात् । पुरा भवति । अभवदित्यर्थ यावद् भवति । भविष्यतीत्यर्थः । ( कदाकार्निवा*) कदा भवंति । कदा भविष्यति । कर्हि भवति । कर्हि भविष्यति ।
પુરા અને ચાર્ શબ્દના સંબંધ હોતે છતે ભવિષ્યઅવાળા ધાતુથી વત માનાનાં પ્રત્યયા થાય છે.
पुरा भवति पडेला थशे.
यावद् भवतियां सुधी थशे.
कदा भवकि अथवा भविष्यति ५३८ थी कदा भने હિં નાં ચેાગમાં વિકલ્પે વમાનાનાં પ્રત્યય લાગે.