SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । २१ तासि तास्थस तास्थ । ता तासाथे ताध्वे । चास्मि तास्वस् तास्मस् । ताहे तास्वहे तास्महे । અદ્યતન ભવિષ્ય અર્થવાળા ધાતુથી શ્વસ્તની નાં પ્રત્યય લાગે છે. ॥३२॥ स्ताद्यशितोऽत्रोणादेन्ट् ि४।४।३२।। । धातोः परस्य सादेस्तादेश्वाऽशित आदि रिटू स्यात्, न तु प्रत्यये उणादिषु च । भविता श्वः पूजोत्सवः । भवितारौ भवितारः । भवितासि भवितास्थः भवितास्थ । भवितास्मि भवितास्वः भवितास्मः । | ત્ર અને વાહિ નાં પ્રત્યા સિવાય ધાતુથી પરમાં રહેલા સકારાદિ અને 7 કારાદિ અશિત પ્રત્યયની આદિમાં ફ્ર થાય છે. भू + ता + ४४ा३२ थी भू+ इ + ता ४१ थी भू + इ + ता योद्रौतोडवाव थी भविता पाठीनी सापनि ते प्रमाणे साधी वी. .॥३३॥ भविष्यन्ती ५।३।४।। सामान्यतो भविष्यदर्थाद् धातोर्भविष्यन्ती स्यात् । भविष्यन्ती ३.३.१५॥ . परस्मैपदिनः । आत्मनेपदिनः । स्थति स्यतस् स्यन्ति । स्यते स्येते स्यन्ते । LI AkadAANEL
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy