________________
हैमलघु प्रक्रिया व्याकरणे
आशी ३|३|१३||
परस्मैपदानि ।
आत्मनेपदानि ।
क्यात् क्यास्तां क्यासुः ।
सीष्ट सीयास्तां सीरन् । क्याः क्यास्तं क्यास्त | सीष्ठासू सीयास्थां सीध्वं । क्यासं क्यास्व क्यास्म | सीय सीवहि सीमहि ।
ककारो गुणनिषेधार्थः । भूयाद् भद्रं सद्यः t भूयास्ताम् भूयासुः । भूयाः भूयास्तम् भूयास्त । भूयासम् भूयास्व भूयास्स
અન્યનાં ઈષ્ટની ઈચ્છા તથા આર્શીવાદનાં અમાં ધાતુથી આશી : વિભક્તિનાં તથા પંચમી વિભક્તિનાં પ્રત્ય बगाडाय छे.
આશીર્વાદનાં પ્રત્યયામાં તેં ગુણનાં નિષેધ માટે છે સંતપુરૂષાનું કલ્યાણ થાઓ.
મુ ધાતુને સીધા જ પ્રત્યયેા લગાવવાનાં છે.
||३१|| अनद्यतने श्वस्तनी ५|३|५|| अनद्यतने भविष्यदर्थाद् धातोः श्वस्तनीस्यात् । श्वस्तनी ३|३|१४|
परस्मैपदिनः ।
ता तारौ तारम् ।
आत्मनेपदिनः । तो तारौ तारस्