SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ हैमलघु प्रक्रिया व्याकरणे आशी ३|३|१३|| परस्मैपदानि । आत्मनेपदानि । क्यात् क्यास्तां क्यासुः । सीष्ट सीयास्तां सीरन् । क्याः क्यास्तं क्यास्त | सीष्ठासू सीयास्थां सीध्वं । क्यासं क्यास्व क्यास्म | सीय सीवहि सीमहि । ककारो गुणनिषेधार्थः । भूयाद् भद्रं सद्यः t भूयास्ताम् भूयासुः । भूयाः भूयास्तम् भूयास्त । भूयासम् भूयास्व भूयास्स અન્યનાં ઈષ્ટની ઈચ્છા તથા આર્શીવાદનાં અમાં ધાતુથી આશી : વિભક્તિનાં તથા પંચમી વિભક્તિનાં પ્રત્ય बगाडाय छे. આશીર્વાદનાં પ્રત્યયામાં તેં ગુણનાં નિષેધ માટે છે સંતપુરૂષાનું કલ્યાણ થાઓ. મુ ધાતુને સીધા જ પ્રત્યયેા લગાવવાનાં છે. ||३१|| अनद्यतने श्वस्तनी ५|३|५|| अनद्यतने भविष्यदर्थाद् धातोः श्वस्तनीस्यात् । श्वस्तनी ३|३|१४| परस्मैपदिनः । ता तारौ तारम् । आत्मनेपदिनः । तो तारौ तारस्
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy