________________
भ्वादयः परस्मैपदिनः ।
||३५|| माङद्यतनी ५/४/३९
माड- युपपदे धातोद्यतनी स्यात् । सर्वविभक्यत्यपवादः । माइ. योगेऽडागमाभावः मा भूत् ।
'
માડ. નાં યાગમાં ધાતુથી અદ્યતનીનાં પ્રત્યા લાગે છે. સવિભકિતનાં અપવાદ રૂપ આ સૂત્ર છે.
मांडनां योगमा अड' भागभनो अभाव थाय छे. भू + दि ३४५३ थी मू + सिच + दि ४३६६ थी सिच ने। લાપ થતા મૃ થયું.
२३
स्तनी च ५।४।४० ॥
॥ ३६ ॥ सम्मे सस्मे माङयुपपदे ह्यस्तनी अद्यतनी च स्यात् । मा स्म
भवत् मा स्म भूत्
,
स्म सहित मांड. नां योगमां हुयस्तनी भने अद्यतनीनां પ્રત્યયે લાગે છે.
मा
અથમાં છે.
स्म भवत् मा स्म भूत् ન થાય તેવા
-
||३७|| अयदि स्मृत्यर्थे भविष्यन्ती
५/२१९॥
स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थे भविष्यन्ती स्यात्, न तु यद्योगे । स्मरसि साधो ! सिद्धाद्रौ तपस्विनो भविष्यामः । यद्योगे तु स्मरसि यत् तत्र तपस्विनोऽभवाम ।
।
1