SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । ||३५|| माङद्यतनी ५/४/३९ माड- युपपदे धातोद्यतनी स्यात् । सर्वविभक्यत्यपवादः । माइ. योगेऽडागमाभावः मा भूत् । ' માડ. નાં યાગમાં ધાતુથી અદ્યતનીનાં પ્રત્યા લાગે છે. સવિભકિતનાં અપવાદ રૂપ આ સૂત્ર છે. मांडनां योगमा अड' भागभनो अभाव थाय छे. भू + दि ३४५३ थी मू + सिच + दि ४३६६ थी सिच ने। લાપ થતા મૃ થયું. २३ स्तनी च ५।४।४० ॥ ॥ ३६ ॥ सम्मे सस्मे माङयुपपदे ह्यस्तनी अद्यतनी च स्यात् । मा स्म भवत् मा स्म भूत् , स्म सहित मांड. नां योगमां हुयस्तनी भने अद्यतनीनां પ્રત્યયે લાગે છે. मा અથમાં છે. स्म भवत् मा स्म भूत् ન થાય તેવા - ||३७|| अयदि स्मृत्यर्थे भविष्यन्ती ५/२१९॥ स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थे भविष्यन्ती स्यात्, न तु यद्योगे । स्मरसि साधो ! सिद्धाद्रौ तपस्विनो भविष्यामः । यद्योगे तु स्मरसि यत् तत्र तपस्विनोऽभवाम । । 1
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy