________________
कृदन्तप्रक्रिया । मुलंकषा, अनकषा, करीषंकषा,
॥३४॥ सवांत्सहश्च ५।१११११॥ सर्वपूर्वात्सहेः कषेच खः स्यात् । सर्वसहः सर्वकषः ।
सर्व कर्म यी ५२ २ सह अने का थातुन ख. प्रत्यय याय छे. सर्वम् सहते सर्व कषति सर्वसाहः,
॥३५॥ मन्याण्णिन् ५।१११६।। कर्मणः परान्मन्यतेणिन् स्यात् । पण्डितमानी बन्धोः ।
કર્મથી પરમાં રહેલ એવા મન ધાતુથી બ્રિા પ્રત્યય याय छे. पण्डितं मन्यतं बन्धोः इति पण्डितमानी
॥३६॥ कतृः खशू ५।१।११।। प्रत्ययार्थात् कर्तुः कर्मणः पगन्मन्यतेः खशू स्यात् ।। आत्मानं पण्डितं मन्यते इति पण्डितंमन्यः । . પ્રત્યયન નિમિતવાળા એવા તુ મૂઢ કર્મથી પર રહેલા मन धातुथी खश् प्रत्यय थाय छे. पण्डितं आत्मानं मन्यते पण्डितमन्यः
॥३७॥ एजेः ५।१।११८॥ कर्मणः परादेजेः खशू स्यात् । जनमेजयः । .. ४मश्री ५२मा २८ एज थातुथी खशू थाय छे.... ..