________________
३१८
हैमलघुप्रक्रियाव्याकरणे अरिं एजयति श ने शवनार ॥३८॥ शुनीस्तनमुञ्जक्लास्यपुष्पाधेः
५५११११९॥ एम्यः परात् धेः खश स्यात् । शुनीन्धयः ।
शुनी विगेरे भयी ५२मा २७दधे धातुथी खश પ્રત્યય થાય છે. शुनो धयात, शुनीन्धय त्यादि કર્મમાં વિગ્રહ કરવા. ઈત્યાદ રીતે.
॥३९॥ नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च
५।१।१२०॥ एम्यः षड्म्यो ध्मः धेश्व खशू स्यात् । नाडींधमः । नाडी. धयः । पाणिकरात् ध्मः खश) पाणिधमः । वहाऽभ्राल्लिहः) वहलिहः अभ्रंलिहः। (बहुविधरुस्तिलात्तुदः) बहुंतुदः । (ललाटवातशर्धात्तपाजहाकः ) ललाटंतपः । (असूर्योग्राद् दृशः ) असूर्यपश्यो राजदाराः । कूलादुद्रुजाद्वहः ) कूलमुदुजो गजः । कूलमुद्वहा नदी। इरंमदः निपातोऽयम् ।
નાડી વિગેરે ૬ કર્મથી પમાં રહેલા દમ અને ટધે धातुथी खश प्रत्यय थाय छे. ५-१-१२१ थी पाणिधमः ५-१-१२३ थी वहीलहः, ५-१-१२४ थी बहतूदः, ५-१-१२५ थी ललाट तपः,