________________
३.१६
हैम लघुप्रक्रिया व्याकरणे
પ્રત્યય થાય છે,
संख्यां करेति इति संख्याकरः इत्यादि બધા જ વિગ્રહ શબ્દો મૂકી બનાવી લેવા.
||३२|| क्षेमप्रियमद्रभद्रात् खाऽण् ५।१११०५ ॥ एम्यश्चतुर्भ्यः परात्कृगः खाणौ स्याताम् । क्षेमङ्करः क्षेमकारः ।
क्षेम, प्रिय, भद्र ने मद्र भा भार थी परमां रहेला મૈં ધાતુથી જ્ઞ અને અદ્ પ્રત્યય થાય છે. -क्षेम करेराति क्षेमडकर ३-२-१११ थी मू भागभ
||३३|| मेर्निभयाभयात्खः ५।१।१०६॥
एम्यश्चतुर्भ्यः परात्कृगः खः स्यात् । मेघङ्करः । ऋतिङ्करः भयङ्करः अभयङ्करः । ( प्रियवशाद्वद खः ) प्रियंवदः वशंवदः । द्विषतपपरंतपौ निपातौ (परिमाणार्थमितनखात् 'पचः खः ) प्रस्थंपचः मितं पचः नखपच: । ( कूलाअकरीषात् कषः खः ) कूलंकषा अभ्रकषा करीषंकषा ।
मेध, ऋति, भय भने अभय मा यार थी पर रडेसा ૢ ધાતુથી જ્ઞ પ્રત્યય થાય છે.
- मेघङकर, भयङकर त्याहि ५-१-१०७ थी प्रियंवद, वशंवद, ५- १ - १०८ थी द्विषन्तप भने परन्तप निपातन ५-१-१०९ थी प्रस्थंपच, मितंपच, नखंपच
थथा,
५-१-११० थी