SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३.१६ हैम लघुप्रक्रिया व्याकरणे પ્રત્યય થાય છે, संख्यां करेति इति संख्याकरः इत्यादि બધા જ વિગ્રહ શબ્દો મૂકી બનાવી લેવા. ||३२|| क्षेमप्रियमद्रभद्रात् खाऽण् ५।१११०५ ॥ एम्यश्चतुर्भ्यः परात्कृगः खाणौ स्याताम् । क्षेमङ्करः क्षेमकारः । क्षेम, प्रिय, भद्र ने मद्र भा भार थी परमां रहेला મૈં ધાતુથી જ્ઞ અને અદ્ પ્રત્યય થાય છે. -क्षेम करेराति क्षेमडकर ३-२-१११ थी मू भागभ ||३३|| मेर्निभयाभयात्खः ५।१।१०६॥ एम्यश्चतुर्भ्यः परात्कृगः खः स्यात् । मेघङ्करः । ऋतिङ्करः भयङ्करः अभयङ्करः । ( प्रियवशाद्वद खः ) प्रियंवदः वशंवदः । द्विषतपपरंतपौ निपातौ (परिमाणार्थमितनखात् 'पचः खः ) प्रस्थंपचः मितं पचः नखपच: । ( कूलाअकरीषात् कषः खः ) कूलंकषा अभ्रकषा करीषंकषा । मेध, ऋति, भय भने अभय मा यार थी पर रडेसा ૢ ધાતુથી જ્ઞ પ્રત્યય થાય છે. - मेघङकर, भयङकर त्याहि ५-१-१०७ थी प्रियंवद, वशंवद, ५- १ - १०८ थी द्विषन्तप भने परन्तप निपातन ५-१-१०९ थी प्रस्थंपच, मितंपच, नखंपच थथा, ५-१-११० थी
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy