________________
दन्तानिया ।
३०९
. नृत् खन् भने रुजू 0 धातुथी शिल्पीन् तामा अकद प्रत्यय याय छे. શિલ્પીન કર્તા એટલે સ્વભાવ જ જેને એવા પ્રકારનો હેય नृत्यति इति एवं शील यश्यसः इति नर्तकः । खनका, रजकः, त्यानि,
॥१३॥ गस्थकः टनण च ५११६६॥ गः शिल्पिनि कर्तयैतौ स्याताम् । गाथकः । आव ऐः कौ , गायनी ।
शिल्पीन् ता य तो धातुने थक् प्रत्यय याय छे. गायति इति एवं शील यस्य गाथकः, ४-३-५३ मु. साता गायनी,
॥१४॥ तिकतौ नाम्नि ५।१७१॥ आशीविषये संझार्या गम्यायां तिकृतश्च सर्वे प्रत्ययाः स्युः।
આશીર્વાદ વિષયમાં સંજ્ઞા વિષય ગમ્યમાન હેતે છતે ધાતુથી ઉતા અને જીત આ બે પ્રત્યય થાય છે. ઉદાહરણ નીચેના સૂત્રમાં
॥१५॥ अहन्पञ्चमस्य किकिति ४।१।१०७॥
हन्वर्जपञ्चमान्तस्य क्वौ धुडादौ डिति च दीर्घ: स्यात् । शम्यादित्याशास्यमानः शान्तिः । कचितिकि.न दीर्घ