SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ दन्तानिया । ३०९ . नृत् खन् भने रुजू 0 धातुथी शिल्पीन् तामा अकद प्रत्यय याय छे. શિલ્પીન કર્તા એટલે સ્વભાવ જ જેને એવા પ્રકારનો હેય नृत्यति इति एवं शील यश्यसः इति नर्तकः । खनका, रजकः, त्यानि, ॥१३॥ गस्थकः टनण च ५११६६॥ गः शिल्पिनि कर्तयैतौ स्याताम् । गाथकः । आव ऐः कौ , गायनी । शिल्पीन् ता य तो धातुने थक् प्रत्यय याय छे. गायति इति एवं शील यस्य गाथकः, ४-३-५३ मु. साता गायनी, ॥१४॥ तिकतौ नाम्नि ५।१७१॥ आशीविषये संझार्या गम्यायां तिकृतश्च सर्वे प्रत्ययाः स्युः। આશીર્વાદ વિષયમાં સંજ્ઞા વિષય ગમ્યમાન હેતે છતે ધાતુથી ઉતા અને જીત આ બે પ્રત્યય થાય છે. ઉદાહરણ નીચેના સૂત્રમાં ॥१५॥ अहन्पञ्चमस्य किकिति ४।१।१०७॥ हन्वर्जपञ्चमान्तस्य क्वौ धुडादौ डिति च दीर्घ: स्यात् । शम्यादित्याशास्यमानः शान्तिः । कचितिकि.न दीर्घ
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy