________________
हैमलघुप्रक्रियाव्याकरणे रन्तिः । वर्धतामित्याशास्यमानो वर्धमानः ।
હન ધાતુ સિવાયનાં પાંચમે વ્યંજન સંતવાળી ધાતુથી વિ૬ પ્રત્યય તેમજ ઘુટ વ્યંજનાદિ એ કિમ્ ડિત પ્રત્યથી પરમાં રહેતા દીર્ઘ થાય છે. शम् + ति मा सूत्रथी ही शान्ति, ४-२-५९ थी ही न थाय तो इन्तिः त्याति, वर्धमान
॥१६॥ कर्मणोऽण् ५।१७२।। कर्मणः पराद्धातोरण स्यात् । कुम्भं करोतीति कुम्भकारः ।
કર્મથી પરમાં રહેલ ધાતુથી બનું પ્રત્યય થાય છે. कुम्भं करोति इति कुम्भकारः
॥१७॥ आतो डौऽहावामः ५।१७६।। कर्मणः परादनुसर्गात् हावामावर्जादादन्तातोर्डः स्यात् । गोदः । अह्वावाम इति किम् । स्वर्गद्वायः तन्तुवायः धान्यमायः ।
हा, वा, मा धातु सिवाय 6५सर्गडित सेवा आ કારાન ધાતુઓને કર્મથી પર ડ પ્રત્યય થાય છે. गां ददाति इति गोदः, इवा, पा, भ५ मा शुय धातुम नाणे, अण् समये भाटे स्वर्गवायः, तन्तुवायः, धान्यमायः ईत्यादि.
। ॥१८॥ आशिषि हनः ५१६८०॥ कर्मणः पराद्धन्तेराशिषि गम्याया डः स्यात् । शत्रुहः ।