SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०८ हैमलघुप्रक्रियाव्याकरणे किरति इति किरः ४-४-११६ थी इद थयो . जानाति इति ज्ञः ४-३-९४ थी आने वा५ ॥१०॥ प्राध्मापाट्वेदृशः शः ५।१५८॥ एभ्यः शः स्यात् । शकारः शित्कार्यार्थः । जियः उद्धमः पिवः उद्धयः उत्पश्यः । घ्रा, ध्मा, णा, टधे, दश धातुथी श प्रत्यय थाय छे. शू इत छ ते शित माटे छे. जिघ्रति इति जिघः शित थवाथी ४-२-१०८ थी जिघ्र च्या उद्धमति इति उद्धमः ઈત્યાદિ બાકીનાં ટીકામાં આપ્યા પ્રમાણે જાણવા. ॥११॥ साहिसातिवेद्युदेजिधारिपारिचेते. रनुपसर्गात् ५।११५९॥ एम्योऽनुपसर्गेम्यः ण्यन्तेभ्यः शः स्यात् । साहयः सातयः वेदयः उदेजयः धारयः पारयः चेतयः । उपसडित सेवा व्यन्त मेवा साहि, साति, वेदि, उदाज, धारि, पारि, वेति माटा धातुमाने श प्रत्यय याय छे. साह्यति इति साह्यः, सातयः, वेदयः त्याle વ્યક્ત માનીને વિગ્રહ કરવા. ॥१२॥ नृत्खनञ्जः शिल्पिन्यकट् ५:१॥६५॥ एभ्यः शिल्पिनि कर्तर्यकट् स्याद् । नर्तकः खनका
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy